Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकृतद्यूतकाररक्षादिवर्णनम् ततो जिनदत्ततो ज्ञातवृत्तान्तेन राज्ञा ते चतकारा बाढं हकिताः -रे रे धूर्ताः ! युष्माभिरित्थमेव सर्व नगरं मुष्यते, यद्येषोऽपि पुण्यात्मा वञ्चितः तर्हि युष्मदग्रे न कोऽपि छुटिष्यति, ततो यूयं दण्डयोग्याः स्थ । ततो नृपो यावता तेषां गुप्त्यादिविडम्बनामादिशति तावता श्रेष्ठिना 'ह हा ! खरक्षये रजको म्रियते' इति विमृश्योचे - हे राजन् ! ध्रुवमेते निरपराधा एव, किन्त्वमी 'मत्पुत्रो द्यतव्यसनी कार्यः' इति मयैव प्रेरिताः, तदस्मिन् व्यतिकरे यावदमी पीडयिष्यन्ते तावन्ममैव पापं भावीति ममोपरि प्रसादं विधायाऽमून् मुञ्च । इत्युक्तोऽपि नृपो जिनदत्तरोषज्ञानार्थ किञ्चिद् विलम्बते । अत्रान्तरे सम्मुखनिरीक्षणाद्याकारेण भूपभावं विज्ञाय जिनदतोऽपि तद्गुणानेव जग्राह – राजन् ! यद्यमी द्रव्यं नाहारयिष्यन् तर्हि ममैतावन्मानं राज्यपदं कथं स्यात् !, तदमी महोपकारिणः परिधाप्याः । इति जिनदतवचनात् सम्मान्य ते मुक्ताश्चिन्तयन्ति स्म – “अहो ! सन्तो द्रोहकारिष्वपि सुन्दरविधायिन एव । यदुक्तम् -
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्ण', घृष्टं घष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् । छिन्नं छिन्नं पुनरपि पुनः स्वाददं चेक्षुदण्डं,
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥२६३।।" ततो राज्ञोचे - हे श्रेष्ठिन् ! त्वया स्वपुत्रस्यापि कथमित्थं तिरस्कारः कारितः ? श्रेष्ठी प्रोचे - " राजन् ! आयतौ विहलोकसुखमिच्छता मया सत्यमपमानानुकारः सत्कारः कृतः, पुनरनेन भाग्यवता तदपि न संसोढम्, देशान्तरगमनादस्य राजहंसवदुज्ज्वलोभयपक्षस्येदमपि युक्तम् , यदुक्तम् -
'बग ऊडाड्या बापडा के पालि के तीरि ।
हंस पराभव किम सहइ ? अमरस जाहं सरीरि ॥२६४॥" -[निजपुत्रीसौभाग्यलता-जिनदत्तयोः पाणिग्रहणानन्तरमरिमर्दननृपस्य ....
जिनदत्ताय निजराज्यदानम् ] तदा कश्चिदवसरज्ञो विज्ञो ब्रूते - " हे श्रेष्ठिवतंस ! बहुदेशेषु जडनिवेशेषु प्रान्त्वा त्वां निर्मलमानसं स्मृत्वा यदसौ समागतस्तदसौ सत्यं राजहंस एव । यदुक्तम् -
1. बकाः उड्डायिताः वराकाः कदाचित् पालौ कदाचित् तीरे [ तिष्ठन्ति ] । हंसाः पराभवं कथं सहन्ते अमर्षः = असहिष्णुता येषां शरीरे ॥

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132