Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 96
________________ अरिमर्दननृपस्य वैराग्यभावनादि तथा स्वयं मुक्तं राज्यमिदं मुक्तिराज्यं दत्ते, पुनरत्यक्तं गच्छच्च दुर्गतिमेव ददाति । यतो राज्यं नरकान्तं भण्यते, ततो मया राज्यं सर्वथा परित्याज्यम् । तथा बहुभिः कारणजिनदत्त एव मम राज्योचितोऽस्ति, यथा – एकं तावदेतस्मादुत्कृष्टो भाग्यवान् पुमान् संसारे नास्ति, द्वितीयं चाहं जराजीर्णाङ्गोऽप्यनपत्योऽस्मि, तृतीयमिदमपि राज्यप्रदानकारणम् यथा – यद्यहं तदा बद्ध्वा श्रेष्ठिनमार्पयिष्यं तदाऽपीदं राज्यं यशसा सहानेन गृहीतमभविष्यत् , चतुर्थ पुनरपरिणीतायाः स्वसुतायाः सौभाग्यलतायाः पृथिव्यां जिनदत्तात् परो वरो नास्ति तथापि पुत्राभावे जामातैव राज्यमर्हति, इत्यादि जिनदत्तस्य राज्यदानकारणानि सन्ति, परं मुनिरिव निर्ममोऽसौ दृश्यते ततः कदाचिदयं राज्यं पुत्री च न स्वीकरिष्यति तदा मम मनसो मनोरथा मनस्येव विलयं यास्यन्ति, तस्मात् कमपि बुद्धिप्रपञ्चं कृत्वाऽनेन सर्वमङ्गीकारयामि"। इति विचिन्त्य श्रीअरिमर्दन उवाच - "हे पुण्यश्लोक ! हे मानितसर्वलोक ! यदि मदीयमद्वितीयमेकं सविवेकं वाक्यं मानसि, 'नहि' इति न जल्पसि, तदा हृदयमुदा तद् वदामि; यदि मद्वचोऽपि भूमौ पतति तर्हि किं वृथा प्रयासेन ? लोकेऽपि राजवचनमेकवारोक्तं राजते । यदुक्तम् - सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति पण्डिताः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥२७०॥ एकतो याच्याऽपि क्रियते, पुनरन्यतो मार्गितं न लभ्यते तदा याचकोऽतीवलघुर्भवति । यदुक्तम् - तृणं लघु तृणात् तूलं, तूलादपि हि याचकः । वायुना किं न नीतोऽसौ ? मामपि प्रार्थयिष्यति ।।२७१॥ ततो जिनदत्तो दध्यौ – अहमेवं सम्भावयामि 'एष नरपतिरेवं वक्ष्यति, यत् - त्वं स्वकुटुम्बमादाय स्वपुरी गच्छ, मद्देशाय कुशलं यच्छ, अथ ममोपरि प्रसादं विधेहि, देशं ग्रामं च देहि ' इत्यादि यत् किञ्चिदसौ वृद्धो राजा वक्ष्यति तन्मया निश्चयेन कर्त्तव्यम् । इति विचिन्त्यायमुवाच -- " हे साधर्मिकशिरोरत्न ! किमेतदयुक्तं त्वयोक्तम् ?, त्वमेवं मा स्म जानीयाः 'यदसौ महाराजो मदुक्तं न करिष्यति,' सत्यमहमन्यत्र महानेवाऽस्मि न पुनस्तवाग्रे, यदहं तव पुरे प्रजारूपो वसामि स्म, तथा यद्यहं पित्रोरदानेन परीक्षितसत्त्वस्य ज्ञाततत्त्वस्य तवाऽपि वचनं न करोमि तदा किं कृतघ्नोऽस्मि ?, ततो निर्विकल्पमनल्पं निजसङ्कल्पं जल्प, न पुनः स्तोकम् । इत्युक्तेऽपि तस्मिन् मौनमुद्रामभिन्दाने

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132