SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अरिमर्दननृपस्य वैराग्यभावनादि तथा स्वयं मुक्तं राज्यमिदं मुक्तिराज्यं दत्ते, पुनरत्यक्तं गच्छच्च दुर्गतिमेव ददाति । यतो राज्यं नरकान्तं भण्यते, ततो मया राज्यं सर्वथा परित्याज्यम् । तथा बहुभिः कारणजिनदत्त एव मम राज्योचितोऽस्ति, यथा – एकं तावदेतस्मादुत्कृष्टो भाग्यवान् पुमान् संसारे नास्ति, द्वितीयं चाहं जराजीर्णाङ्गोऽप्यनपत्योऽस्मि, तृतीयमिदमपि राज्यप्रदानकारणम् यथा – यद्यहं तदा बद्ध्वा श्रेष्ठिनमार्पयिष्यं तदाऽपीदं राज्यं यशसा सहानेन गृहीतमभविष्यत् , चतुर्थ पुनरपरिणीतायाः स्वसुतायाः सौभाग्यलतायाः पृथिव्यां जिनदत्तात् परो वरो नास्ति तथापि पुत्राभावे जामातैव राज्यमर्हति, इत्यादि जिनदत्तस्य राज्यदानकारणानि सन्ति, परं मुनिरिव निर्ममोऽसौ दृश्यते ततः कदाचिदयं राज्यं पुत्री च न स्वीकरिष्यति तदा मम मनसो मनोरथा मनस्येव विलयं यास्यन्ति, तस्मात् कमपि बुद्धिप्रपञ्चं कृत्वाऽनेन सर्वमङ्गीकारयामि"। इति विचिन्त्य श्रीअरिमर्दन उवाच - "हे पुण्यश्लोक ! हे मानितसर्वलोक ! यदि मदीयमद्वितीयमेकं सविवेकं वाक्यं मानसि, 'नहि' इति न जल्पसि, तदा हृदयमुदा तद् वदामि; यदि मद्वचोऽपि भूमौ पतति तर्हि किं वृथा प्रयासेन ? लोकेऽपि राजवचनमेकवारोक्तं राजते । यदुक्तम् - सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति पण्डिताः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् सकृत् ॥२७०॥ एकतो याच्याऽपि क्रियते, पुनरन्यतो मार्गितं न लभ्यते तदा याचकोऽतीवलघुर्भवति । यदुक्तम् - तृणं लघु तृणात् तूलं, तूलादपि हि याचकः । वायुना किं न नीतोऽसौ ? मामपि प्रार्थयिष्यति ।।२७१॥ ततो जिनदत्तो दध्यौ – अहमेवं सम्भावयामि 'एष नरपतिरेवं वक्ष्यति, यत् - त्वं स्वकुटुम्बमादाय स्वपुरी गच्छ, मद्देशाय कुशलं यच्छ, अथ ममोपरि प्रसादं विधेहि, देशं ग्रामं च देहि ' इत्यादि यत् किञ्चिदसौ वृद्धो राजा वक्ष्यति तन्मया निश्चयेन कर्त्तव्यम् । इति विचिन्त्यायमुवाच -- " हे साधर्मिकशिरोरत्न ! किमेतदयुक्तं त्वयोक्तम् ?, त्वमेवं मा स्म जानीयाः 'यदसौ महाराजो मदुक्तं न करिष्यति,' सत्यमहमन्यत्र महानेवाऽस्मि न पुनस्तवाग्रे, यदहं तव पुरे प्रजारूपो वसामि स्म, तथा यद्यहं पित्रोरदानेन परीक्षितसत्त्वस्य ज्ञाततत्त्वस्य तवाऽपि वचनं न करोमि तदा किं कृतघ्नोऽस्मि ?, ततो निर्विकल्पमनल्पं निजसङ्कल्पं जल्प, न पुनः स्तोकम् । इत्युक्तेऽपि तस्मिन् मौनमुद्रामभिन्दाने
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy