SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् सति तदप्रतीति ज्ञात्वा पुनः श्रीजिनदत्तो वदति – “ हे अविश्वासनीतिज्ञ ! यदद्याऽपि तव चित्ते प्रत्ययो नास्ति तदाऽहं सर्वथाऽप्यकृत्यान् शपथानपि कुर्वे, यथा - राजन् ! यद्यहं तव वचनं न मानयामि तर्हि निशिभोजनकारिणां मद्य-मांसाद्यभक्ष्याहारिणां वा पापेन गृह्ये, तथा श्रीसंघाद्यवर्णवादिनां कन्यालीकादिपञ्चमहाकूटवादिनां वा पापेन गृह्ये, तथाऽपूतजलपायिनां सुबुद्धिप्रच्छकेषु कुबुद्धिदायिनां वा पापेन गृह्ये, तथा शिष्यता-सेवकतामिषेण गुरु-स्वामिद्रोहकारिणां पञ्चेन्द्रियजन्तुमारिणां वा पापपङ्केन लिप्ये, तथा देवद्रव्य-ज्ञानद्रव्यभक्षिणां साध्वीशीलभङ्गकारिणां वा पापेन लिप्ये, गुणपश्चाद्दोषपोषिणां दीर्घरोषिणां वा पापेन लिप्ये"। इत्येवंविधान् विविधान् शपथान् कुर्वन्तं निवार्य प्रीतः श्रीअरिमर्दन उवाच -- “हे धराधरणधौरेय ! यद्येवं तर्हि कन्याकरग्रहणपूर्वकं मम स्कन्धतो राज्यव्यापारभारमुत्तारय, यदहं जरद्व इव चिरोद्धतं भूभार वोढुं साम्प्रतमसमर्थोऽस्मि, ततस्तत्र त्वां धवलगुणं मोक्तुमिच्छामि, एतावता त्वं जामाता लोकत्राता च भव, यथाऽहं तव सान्निध्येन गगनादुच्चतरे त्रैलोक्यसुन्दरे तत्त्वश्रद्धानपीठबन्धवरे बाल्य-यौवन-वृद्धत्वभूमित्रयाधारे प्रतिभूमिसञ्जातद्वादशव्रतसोपाननिकरे दान-शील-तयो-भावचतुःशालरुचिरे मनुष्यजन्ममन्दिरे संयमसुवर्णकलशमारोपयामि, एतावता तव साहय्यान्मम भागवती भवभयभङ्गदक्षा दीक्षा भवतु' । इति श्रुतिभ्यां श्रुत्वा हृदयोदयाचलसमुदितविवेकादित्यज्योतिर्विघटितमहामोहान्धकारः प्रास्तसमस्तचित्तविकारः पुनर्दीप्तमहावैराग्येण विस्मृतशपथोच्चारः श्रीजिनदत्तो व्याजहार – हे विचारचतुर ! त्वया किमिदमनुचितमूचे ?, खलु अहं तप्तायोगोलकल्पं सजाताशुभबहुसङ्कल्पविकल्पं कृतदुर्गतिदुःखजल्प स्वल्पमनल्पं वा तव राज्यं न गृह्णाम्येव, यदहं निजभुजाजितं स्वराज्यमपि त्यक्तुकामोऽस्मि तत् त्वदीयं कथमाददे ? । ततो हसित्वा अरिमर्दन उवाच - " हे स्मृतिज्ञाननिधान ! हे सत्यवादिप्रधान ! त्वं निजां वाचं संस्मर, कथं विपर्यस्यसि ?, यदि मनुष्यस्य वाचा गता तदा किं स्थितम् , अलीकं तु निःशेषदोषमूलं श्रूयते, यदुक्तम् - असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥२७२॥" ततो जिनदत्तोऽधोभुवं विलोकमानो दध्यौ - "हहा ! यद्यहं वचनछलसङ्कटे स्वयमेव पतितः तर्हि कस्य कथयामि ?, स्ववाचैव बद्धोऽस्मि, यथा कोलिको निजलालयैव वेष्टयते, यथा कश्चिन्निजतैलेन खरण्ट्यते, यथा कश्चिन्निजशस्त्रेण छिद्यते, अथ अनेन बुद्धिमता राज्ञा पूर्वमेवाहं वचनस्थैर्य तथा जटितः यथाऽधुना त्यजन्नपि न छुटामि, अथ विमृश्य निषेध-स्वीकारयोरेकः कश्चिन्निविलम्बं कथितो विलोक्यते तावन्निषेधे कृते मम धर्ममूलं वाग याति, स्वीकारे तु मूर्छापरिग्रहो भवति, स तु शास्त्रे महारम्भादिदोषैस्त्याज्य एवोक्तोऽस्ति, यदुक्तम् -
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy