SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ...... ... असन्तो जिनदत्तं प्रत्यरिमर्दनस्य निजपुत्री-राज्यस्वीकारप्रार्थना - ५ संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्यादलपमल्पं परिग्रहम् ।।२७३॥ त्रसरेणुसमोऽप्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः, प्रादुप्षन्ति परिग्रहे ॥२७४॥ परिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ । महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् ॥२७५॥ असन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो यदभयस्येव जायते ॥२७६।। स्वाधीन राज्यमुत्सृज्य, सन्तोषामृततृप्णया । निःसङ्गत्वं प्रपद्यन्ते, तत्क्षणाच्चक्रवर्तिनः ॥२७७॥ जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि, शृङ्ग किमपि वर्तते ? ॥२७८॥ असन्तोषे हि लोभपिशाचो हृदये सङ्क्रम्य विविधां व्यथां विदधाति, यदुक्तम् - सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ? ॥२७९।। महताऽप्यर्थलाभेन, न लोभः परिभूयते । मात्राधिको हि किं क्वापि, मात्राहीनेन जीयते ॥२८०॥ 'सुवन्नरुपस्स य पव्वया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहिं किंचि, इच्छा हु आगाससमा अणंतया ॥२८१॥ (उत्तराध्ययनसूत्र, अध्ययन ९, गाथा ४८) एवम् 'असंतोषमुख्यदोषलक्षपोषकरोऽयं परिग्रहः' इति जानन् पुनस्तमहं कथं करोमि ?" । इति ध्यायन् श्री जिनदत्तश्चटिकागृहीतबदरन्यायगतस्तदा नीचेरेव विलोक्य स्थितः । .. ततो निरीहतया सत्यसीमतया चाङ्गीकार-नकारवाक्ययोरेकतरमपि वक्तुमक्षम क्षमापति 'वीक्ष्य श्रीअरिमर्दनेन भूसंज्ञया प्रेरितो जीवदेवश्रेष्ठी हृष्टः स्पष्टमेवाचष्ट – “हे शिष्टमते! सामान्यस्यापि वचो मान्यम् , किं पुनरस्य मुक्तिकामनृपस्य ? तथा हे वत्स ! सत्पुरुषाः ____ 1. सुवर्ण-रूप्यस्य च पर्वताः भवेयुः, स्यात् - कदाचित् , हु - अवधारणे, कैलाससमाः असंख्यकाः, नरस्य लुब्धस्य न तैः किञ्चित् , इच्छा हु- यस्माद् आकाशसमा अनन्तिका।
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy