SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् पराशाभङ्गपराङ्मुखा भवन्ति, असौ नृपस्तु निष्कामः प्रव्रजितुकामोऽस्ति, स च प्रवज्या मनोरथो यदि तव सान्निध्येन सिध्यति, तदा तवापि पुण्यं भवति, यदुक्तम् ७२ कर्तुः स्वयं कारयितुः परेण, शुद्धेन चित्तेन तथाऽनुमन्तुः । साहाय्यकर्तुश्च शुभाशुभेषु, तुल्यं फलं तत्त्वविदो वदन्ति ॥ २८२ ॥ तथा तत्त्वज्ञ ! तव पुरापि राज्यं प्रौढमस्ति तन्मध्ये स्तोकमिदमपि मिलतु, यथा ' मणशतं तथा शुण्ठीग्रन्थिकोऽपि ' इति न्यायोऽप्यस्ति, हे वत्स ! यथा त्वं निजमहाराज्यस्य चिन्तां करोषि तथाऽस्यापि चिन्ता कार्या, स्तोककृते त्वं मा भज्यस्व; ' यदि शकटे भूते भारो न भावी तत् किं पिञ्जन्या भविष्यति ?' इति विमृश्य सर्वमिदं गृहाण, उच्चनीचघनं मा पश्य, राजादेशोऽन्यथा न भवति" । ततो जिनदत्तोऽपि स्वस्य भोगफलं कर्म मत्वा भवितव्यतामिव पितुर्वाचं च दुरतिक्रमां ज्ञात्वा संयम साहाय्यस्य सारं सुकृतं चित्ते चिन्तयित्वा निजजिह्वोक्तां शपथवाणीं प्रमाणीकर्तुं राज्यादिस्वीकारं मेने । - ततः सुपात्रप्रदत्तराज्यत्वात् प्रमुदितः श्रीअरिमर्दनस्तदैव प्रेषितप्रधानपुरुषपार्श्वादाकार्य ज्योतिषिकानवादीत् - भो विशारदाः ! भवतां शारदा प्रसन्नाऽस्ति तदुच्यतां किमप्यासन्नं लग्नं विद्यते। ततस्ते सर्वे सम्भूय चैकमतीभूय प्रोचुः - हे राजन् ! अद्यतने दिने यादृशं सुन्दरं लग्नद्वयं विद्यते तादशं वर्षमध्येऽपि नास्ति, तच्च सर्वग्रहबलोपेतं सर्वदोषविवजितं अहो ! दिष्ट्याद्य विवाहलग्नं पट्टाभिषेकलग्नं चेति द्वयं ज्ञेयम् । तदा राज्ञा चिन्तितम् - सद्यः सर्वभाग्यैर्जागरितम्, यदेकतोऽमुना पुरुषोत्तमेन वाक्यं मानितम्, अन्यतोऽद्यैव वाञ्छितं लग्नद्वयं स्वयं समायातम् । — ततः श्रीअरिमर्दनस्तान् ज्योतिर्विदः पारितोषिकदानपूर्व विसृज्य सर्वसैन्यभाजं श्रीजिनदत्तराजं नगरमध्ये स्वसौधे समानीय निजैश्वर्यानुमानेन महोत्सवविधानपूर्व स्वपुत्र्या समं पर्यणाययत् । ततश्चतुरिकाया एवाऽऽनीय सदसि सिंहासने निवेशितस्य तस्य भृशमनिच्छतोऽपि द्वितीय लग्ने पट्टाभिषेकोऽकारि । तदा सर्वे राजप्रमुखैः पञ्चाङ्गस्पृष्टभूपीठं स नमोऽकारि, . तदा तदाज्ञा सेवकैर्विश्वे व्यस्तारि, वैरिभिर्दूरं व्यचारि, मुक्ताफलभृतस्थालैः सोऽवर्धि तद्भाग्येन समं केनापि नास्पर्द्धि, तदा निःस्वानप्रभृतिवादित्राणि गम्भीरस्वरेण वादितानि, गिरिकन्दराणि तन्नादेन प्रतिनादितानि । एवमुत्सवं विदधतोऽरिमर्दनस्य दिवसो गतः ततः किञ्चिद्योगनिद्रया राज्ञा रात्रिनता, ब्राह्मे मुहूर्त्ते चोत्थाय तेन चिन्तितम्, यथा ―
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy