SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७३ अरिमर्दननृपस्य वैराग्यभावनादि " 1निसाविरामे परिभावयामि – गेहे पलित्ते किमहं सुयामि ? । डझंतमप्पाणमुविक्खयामि जं धम्मरहि ओ दियहे गमामि ॥२८३।। माणुस्सजम्मे तडिलद्धएणं० ॥२८४।। "कह आयं ? कह चलिय ?, तुम पि कह आगओ ? कहं गमिहि । अन्नन्नं पि न याणह, जीव ! कुडुंब कओ तुज्झ ? ।।२८५।। श्वः कार्यमद्य कुर्वीत, पूर्वाह्न चापरालिकम् । मृत्युनहि प्रतीक्षेत, कृतं चास्य कृताकृतम् ।।२८६॥ आयुयौवन-वित्तेषु स्मृतिशेषेषु या मतिः । सैव चेज्जायते पूर्व' न दूरे परमं पदम् ।।२८७।। विलम्बो नैव कर्तव्यः आयुर्याति दिने दिने । न करोति यमः क्षान्ति, धर्मस्य त्वरिता गतिः ॥२८८।।" इति चिन्तयतो राज्ञो द्विधाऽपि प्रभातं जातम् । यथा - निद्रा मोहमयी जगाम विलयं सच्चक्षुरुन्मीलितं, नप्टा दुष्टकषायकौशिकगणा माया ययौ यामिनी । पूर्वाद्रिप्रतिमे नरेन्द्रहृदये सज्ज्ञानसूर्योदयात् , कल्याणाम्बुजकोटयो विकसिता जातं प्रभातं ततः ॥२८९।। [धर्मघोषमुनिदेशनाश्रवणानन्तरमरिमर्दननृप जीवदेवश्रेष्ठि जिनश्रीश्रेष्ठिनीनां दीक्षाग्रहणम् ] . ततः प्रातर्मङ्गलतूर्याणि नदन्ति । अथ 'गुरुवो यदि मम भाग्येनात्र समायान्ति तदाऽहं परलोकं साधयामि' इति चिन्ता यावता राज्ञः सजाता तावदारामिकेणाऽऽगत्य निजारामे गुर्वागमेन राजा वद्धितः । घनगर्जितमिव केकी गुर्वागमन श्रुत्वा हर्षनृत्यं तन्वानो राजा दध्यौ - "अहो ! भाग्यमहो भाग्य, अहो ! मेऽद्य महोत्सवः । अरि रे धर्मसामग्री, कटरे कर्मलाघवम् ॥२९०॥ ___-1. निशाविरामे परिभावयामि - गृहे प्रदीप्ते किमहं स्वपीमि ? दह्यमानमात्मानं उपेक्ष्ये यद् धर्मरहितो दिवसान् गमयामि || 2. कथमायातम् ? कथं चलितम् ? त्वमपि कथं आगतः ? कथं गमिष्यसि ? अन्यान्यमपि न जानीषे जीव ! कुटुम्बं कुतस्तव ? ।। J-10
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy