SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् नद्यो नीचतरा दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टबकोटसङ्कटतटोद्देशास्तटाकादयः ।। भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति, त्वां भो मानस ! संस्मरन् पुनरसौ हसः समभ्यागतः ।।२६५॥॥" तदा सर्वेऽपि लोकास्तं स्वस्वबुद्धया 'चिरं जय, जीव नन्द ' इत्याशासमानाः सन्ति । तदा तद्दानप्रीतः कश्चिद् भटो रसालोपमया जिनदत्तमाशीर्वादयति स्म, यथा - 'कन्दे सुन्दरता दले सरलता वर्णेऽपि सम्पूर्णता, गन्धे बन्धुरता फले सरसता कस्याऽपरस्येदृशी ! । एकस्त्वं सहकार ! विश्वजनताधारः समानः सतां, दीर्घायुभव साधु साधु विधिना मेधाविना निर्मितः ॥२६६॥' इत्यादि सर्वलोकप्रशंसायां सत्यां लज्जया नीचैविलोकमानं महाभाग्याधीशसीमानं विश्वविख्यातमहिमानं श्रीजिनदत्तनामानं राजानं दृष्ट्वा श्रीअरिमर्दनो दध्यौ - अहो ! परे निजश्लाघयाऽखर्वगर्वपर्वता इव जायन्ते, अस्य निरभिमानचूडामणेस्तु महाराज्येऽपि निर्मलचित्तमलग्नमेव दृश्यते, असौ लघुरपि निःस्पृहो निःसङ्ग इव दृश्यते, अहं तु वयोवृद्धोऽपि राज्यातृप्तोऽस्मि सारम्भचक्रवर्तीव वत्त । इति भावयन् कर्मविवरेण तदा पुनः परमवैराग्यं प्राप्तः श्रीअरिमर्दनो विमृशति, यथा - " तपो न तप्तं वयमेव तप्ता भोगा न भुक्ता वयमेव भुक्ताः । कालो न यातो वयमेव याताः, तृष्णा न जीर्णा वयमेव जीर्णाः ॥२६७।। अहो ! मादृशाश्चिक्कणकर्माणो जीवाः कियताऽपि कालेन संसारभोगैर्न तृप्यन्ति, यदुक्तम् - 1 पत्ता य कामभोगा कालमणंतं इहं सउवभोगा । अप्पुव्वं पिव मन्नइ तहवि य जीवो मणे सुक्ख ॥२६८।। अतस्तस्य मूढजीवस्य बहुभिरपि मानवभोगैः कीदृशी तृप्तिर्भविष्यति, यदुक्तम् - असुर-सुरपतीनां यो न भोगेषु तृप्तः, कथमिह मनुजानां तस्य भोगेषु तृप्तिः ? । जलनिधिजलपानाद् यो न जातो वितृष्ण स्तृणशिखरकणाम्भःपानतः किं स तृप्येत् ? ॥२६९॥ 1. प्राप्ताश्च कामभोगाः कालमनन्तं इह सोपभोगाः अपूर्व इव मन्यते तथापि च जीवो मनसि सुखम् ।
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy