Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 83
________________ ५६ जिनदत्तकथानकम् , तथा न्यायेनेति लोकोक्तिः यत् 'स्त्रीणां पार्ष्णिबुद्धि: । अत एव सत्यं शास्त्रेऽप्युक्तम् - ' धित्तेसि गाम-नयराणं जेसि इत्थी पणायगा । ते यावि धिक्कया पुरिसा जे इत्थीण वसंगया ॥२१८॥ - रेमुग्धे ! मम किञ्चिज्जातां जीविताशां मा स्फेटय, यत् त्वयाऽनुचितमुक्तं तदुक्तम्, पुनरतः परं मा स्म भाषिष्ठा:, माऽस्मान् शिरसि करं दत्वा मज्जय, यतस्त्वं स्त्री भूत्वा गमिप्यसि, सर्व विरूपमस्माकं मस्तके पतिष्यति " । इति श्रुत्वा श्रेष्ठिनी प्राह - हे आर्यपुत्राः ! यूयं यथारुचि भाषध्वम्, परं स्वपुत्रोऽयं भवति - इति मम मतिरित्थं सम्भावयति, प्राणनाथ ! यदा यदा भूमिनाथमेनं पश्यामि तदा तदा निजेङ्गिताकारलक्षणैर्मच्चित्ते पुत्रोऽयमिति कल्पना जायते, स्वामिन् ! कथय किमहं करोमि ? । इति श्रुत्वा श्रेष्ठी निरुत्तरस्तूष्णीं स्थितः । अस्मिन्नन्तरे माता- पित्रोमिथो वाक्यं किञ्चित् कर्णाभ्यां सन्निहितो भूत्वा श्रुत्वा भूनाथश्चिन्तयति ' यन्मम माता मां पुत्रं स्थापयति, भयातुरः पिता तु न मन्यते, अहो ! 66 मातुर्मन ईदृशमेव स्नेहार्द्र स्यात् यदुक्तम् , - - सुधा-मधु-विधुज्योत्स्ना - मृद्वीका - शर्करादितः । वेधसा सारमुद्धृत्य जनितं जननीमनः ॥ २१९ ॥ तथा धिगस्तु मां यदद्यापि स्नेहलां मातरमेवं खेदयन्नस्मि परं सर्वत्र क्रम एवौचितीमञ्चति, न तु सहसाकारः, यदुक्तम् क्रमेण भूमिः सलिलेन भिद्यते, क्रमेण कार्य विनयेन सिध्यति । क्रमेण शत्रुः कपटेन हन्यते क्रमेण मोक्षः सुकृतेन लभ्यते ॥ २२० ॥ ततः क्रमेणैव स्वं प्रकटं करिष्यामि " । इति विचिन्त्य जनकं पृच्छति - हे श्रेष्ठिन् ! सम्यक् कथय, कथं चिरसङ्गतं स्वसुतं त्वं ज्ञास्यसि ? श्रेष्ठी साभिप्रायमिति श्रुत्वा ब्रूते - यदि सुतो यथावस्थितो भवति तदा दृष्टमात्रं तं वेद्मि, अन्यथा सङ्केतवचोभिर्लक्षयामि । इत्युक्ते राजा ब्रूते - भो श्रेष्ठिन् ! स तव पुत्रो न भवति यः पूर्वं परिणीतोऽपि साधुसेवां न मुमोच यः सर्वकुटुम्बादिशिक्षया संसारसुखप्रवृत्ति न चकार तथा येनैकदा द्यूतक्रीडायां रमित्यैकादश कोट्यो हारिताः स तव पुत्रो न भवति ? इति श्रुत्वा श्रेष्ठी चिन्तयति - " कथमयं राजराजेश्वरो मम पुत्रसत्कानि सङ्केतवचनानि वेत्ति ?, तस्य तु गृहान्निर्गतस्य दिनान्यपि विस्मृतानि, तथाऽमीभिः वचोभिरयं पुत्रो भवति, श्रेष्ठिन्यपि स्वेङ्गितैरेव पुत्रमेनं 1. धिक् तेभ्यो ग्राम-नगरेभ्यो येषां स्त्री प्रणायिका, ते चापि धिक्कृताः पुरुषाः ये स्त्रीणां वशङ्गताः ॥

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132