Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 85
________________ जिनदलकथानकम् युक्तम् परं त्वयि न कोऽपि दोषोऽस्ति, यथा सुवर्णे श्यामता न स्यात्; परमस्माकमेव " दोषोऽयम्, यत् त्वं पुण्यं कुर्वन् निवारितः, हे बत्स ! यद्यस्माकं वृद्धभावेन मतिविपर्यासो जातो घृतकारैः सह तव सङ्गतिविधापनात् तर्हि सहसैकदोषेण किमस्मान् त्वं मुञ्चखि परं द्यतकार बुद्धया तवाऽऽयतिसुखं वाञ्छद्भिरस्माभिस्तत् कृतं लोके यदुच्यते " स्म ? यथा - ६८ पितृभिस्ताडितः पुत्रः शिष्यस्तु गुरुशिक्षितः । घनाहतं सुवर्ण च जायते जनमण्डनम् ॥२२३॥ , तथा हे वत्स ! महते राज्यलाभाय तव देशान्तरोऽप्यभूत् त्वद्वियोगेनास्माकमेवमवस्था जाता । अथवाऽलमुपालम्भैः, शुभायाखिलमप्यभूत् । ईदृक् स्वपुत्रमाहात्म्यं पश्यामः कथमन्यथा ॥ २२४॥ हे जिनदत्तराज ! तदद्यापि मम भाग्यानि जाप्रति यदद्यानभ्रवृष्टिवदकुसुमफलवत् त्वं दृप्टोऽसि । अथ वत्स ! त्वं विधिना चिरं राज्यं पालय, त्वं राजलक्ष्म्या युतो वर्षकोटिमस्मदाशीर्भिर्जीव, चिरं नन्द, अजातशत्रुर्भव, सुखी भव ܐܙ 1 ततो भूपतिः सर्वेषां शुद्धि पृच्छति - " हे तात! पुरेऽत्र स्वजनैः सह सर्वोऽपि श्रीसङ्घः कुशली वर्त्तते ?, तथा सर्वाणि चैत्यानि पूज्यमानानि सन्ति ? अज्ञानतिमिरान्धस्व मम ज्ञानाञ्जनशलाकया यैर्नेत्रमुन्मीलितं ते श्रीगुखोऽत्र विजयिनः सन्ति ?, तथा मम धर्मसुहृदः सर्वेऽपि सुखिनः सन्ति, तथा यानि पुस्तकानि नित्यमहं वाचयामास तानि सर्वाणि निरुपद्रवाणि सन्ति ? " इति पृष्टे श्रेष्ठिना ' सर्व निराबाधमस्ति ' इत्युक्ते हृष्टो राजा दध्यौ मम महद् भाग्यं यदहं जिनेन्द्रानचित्वा, बन्धु मित्राणां सङ्गमं कृत्वा स्वगुरून् वन्दित्वा, पुस्तकान् गृहीत्वा पश्चाच्चम्पां गमिष्यामि । पुना राजोचे - हे पितरौ ! युवाभ्यां मम विरहे कथं कालः क्षपितः ? ताभ्यां भणितम् – “ शृणु वत्स ! त्वयि श्वशुरालयात् परिच्छदमुखेन गते ज्ञाते सति पूर्व गणका : सर्वेऽलीकवादिनः कृताः, नैमित्तिका अपि मुग्धलोकवञ्चनबुद्धयः कृताः, निर्णीतदिने तवाना - गमनाद् गौडदेशीया अपि स्वोदरपूरणवृत्तयो विहिताः, देवतादीनामुपयाचितपूजादिमाननरूपेण वाङ्मात्रेण चिन्तामणितुल्यं सम्यक्त्वमपि मलिनीकृतम्, ततः सर्वत्र प्रतिपुरं प्रतिग्रामं प्रतिवनं प्रतिपर्वतं स्वच्छोधनाय जनाः प्रेषिताः, चम्पापुरीपुरमिदं च सर्वमामूलं शोधितम् परं क्वापि कदापि तव शुद्धिरपि नाऽऽप्ता, ततो बाढशोकातुराभ्यामावाभ्यां मुक्तण्ठं तथा रुदितं

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132