Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 86
________________ जननी - जनक- जिमदत्तानां परस्परं वृत्तान्तकथनम् " बोद्धततरु शिखरवर्तिनः पक्षिप्रकरा अपि रुरुदुः किं पुनर्मानवाः १, वत्स ! त्वद्विरहे यदि दिनं गतं तथा रात्रिर्न याता, क्षणेन दिनामितम्, दिनेन वर्षायितम् वर्षेण युगान्तायितम्, बस ! तब वियोगे यदावयोर्दुः खमभूत्, तद् वैरिणोऽपि मा भूत्, बहु किमुच्यते अद्य ! मावद मब् दुःखं जातं तन्नैकया जिह्वया वक्तुं शक्यते " । इति श्रुत्वा नरपतिराह " हे तात! हे मातः ! नहि भक्तिव्यता केनापि लङ्घयितुं शक्यते, यतः सासा सम्पद्यते बुद्धिः सा मतिः सा च भावना | सहायास्तादृशा ज्ञेया यादृशी भवितव्यता ॥२२५॥ मिस बिण माथा मांहि अक्षरडा जे विहि लिखिया । तेहह भांजणहार कोइ न देखउं साचिला ॥२२६॥ मज्जत्वम्भसि यातु मेरुशिखरं शत्रुं जयत्वाहवे, वाणिज्यं कृषिसेवनादि सकला विद्याः कलाः शिक्षतु । - आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परं, नाभाव्यं भवतीह कर्मवशतो, भाव्यस्य नाशः कुतः ? ॥ २२७॥ न स प्रकार ः कोऽप्यस्ति येन सा भवितव्यता | छायेव निजदेहस्य लध्यते जातु जन्तुभिः ॥२२८॥ अवश्यम्भाविभावानां प्रतीकारो भवेद् यदि । न ते दुःखेन बाध्यते नल - राम - युधिष्ठिराः ॥ २२९॥ दाता बलिर्याचयिता च विष्णुर्दानं मही वाजिमखस्य कालः । दातुः फलं बन्धनमेव जातं, नमोऽस्तु तस्यै भवितव्यतायै ॥ २३० ॥ गगनं विपुलं तुरङ्गमाः सततं गन्धवहातिशायिनः । रविरेति तथाप्यरेर्मुखं, नहि नाशोऽस्ति कृतस्य कर्मणः ॥२३१॥ इति ज्ञात्वा हे पितरौ युवाभ्यां पूर्वानुभूतस्य दुःखस्य जलान्जलिर्देमा --- " I ततो मातापितृभ्यां पुनः प्रोक्तम् - " हे क्त्स ! अस्माकं दुःखं तदैव गतं यदा तव दर्शनं जातम्, परं ' सकृदिष्टसङ्गमः पूर्वदुःखतालको द्घाटन कुञ्चिका' इति तानि दुःखानि सम्प्रति स्मृतिमायान्ति तथा हे वत्स ! त्वमेतावन्तं कालं क्व स्थितः ?, केमु केषु देशेषु भ्रान्तः, कथं च त्वया राज्यं लब्धम् ?, इत्यादि सर्व वृत्तान्तं कथय 1 1. मष विना मस्तके अक्षरा ये विधिना लिखिताः तेषां भञ्जयितारं कमपि न पश्यामि सत्यकम् ॥

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132