Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्त-तज्जननीजनकमिलनस्य विस्तृतवर्णनम् अत्रान्तरे श्रेष्ठिन्या हृदयमुल्लसितम् , कपोलद्वयं विकसितम् , नयनयुगलं विमलं जातम् , स्तनयोः प्रस्रवो जातः । तथा सा श्रेष्ठिनी महानन्दमन्ना विकल्पानेवं विधत्ते यथा - "किमहं सुधाकुण्डे स्नामि ?, सुधां वा पिबामि ?, कल्याणकोटिं रत्नकोटि वा प्राप्ताऽस्मि ? स्वर्ग' वा गताऽस्मि ?, राज्य वा भुजानाऽस्मि ?, नात्मानं जानामि, परमेवं जाने ' अद्य अहो ! किमपि मम महाभाग्यं जागति, अद्य मम कोऽपि महोत्सवः पर्वदिवसो वा वर्तते' सम्प्रति यादृशं मम सुखं वर्त्तते तादृशं नात्रभवे मयाऽनुभूतम् , अतोऽयं राजाऽस्य परस्य वा भवस्य बन्धुरो बन्धुर्वा सुन्दरः सोदरो वा सदाशानिवासदिग्गजो ममाङ्गजो वा भवत्येव, किमन्यथा नयनादिविकाशः स्यात् ! । यदुक्तम् -
'आयह लोयह लोयणइं जाईसरई, न भंति ।
अप्पिय दिढे मउलीइं, पिय दिठे विहसति ॥२१४॥” . एवं सुचिरं विचिन्त्य श्रेष्ठिन्या कराङ्गलीसकेतं कृत्वा श्रेष्ठी बभणे – हे कान्त ! एष किल स्वकीयः पुत्रोऽस्ति । इति कथिते मन्दं मन्दं श्रेष्ठ्याचप्ट - " हा वैरिणि ! न्यम्मुखा तिष्ठ, मा ब्रूहि, रे अचेतने ! किं भाषमाणाऽसि ? त्वं मानुषमसि किं वा पशुरसि ? वचनं विचार्य वक्तव्यम् । यतः -
'काज परीछी जे करई, बोलई वयण विमासि ।
तेह नर ऋद्धि घरअंगणई, संकट नावई पासि ॥२१५॥ तथा क्वचिज्जल्पितादजल्पितं वरम् । यदुक्तम् -
जिहादोषेण बध्यन्ते, शुक-तित्तिरि-शारिकाः ।
बकास्ते न हि बध्यन्ते, मौनं सर्वार्थसाधकम् ॥२१६॥ तथा -
जिहवाग्रे वर्त्तते लक्ष्मीजिह्वाग्रे च सरस्वती ।
जिह्वाग्रे बन्धनं मृत्युजिह्वाग्रे परमं पदम् ॥२१७॥ तथा -
असम्भाव्यं न वक्तव्यं, दशहस्ता हरीतकी । 1. आत्मनः लोकानां लोचनानि जातिस्मरणानि, [अत्र विषये ] न भ्रान्तिः, अप्रिये दृष्टे मुकुलयन्ति, प्रिये दृष्टे विकसन्ति ॥ 2. कार्य परीक्ष्य ये कुर्वन्ति, वदन्ति वचनं विमृश्य तेषां नराणां ऋद्धिः गृहाङ्गने, सङ्कटं नायाति पावे ॥

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132