Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
५२
जिनदत्तकथानक
स श्रेष्ठी बहुसुवर्णरत्नकोटिपतिर्भावी, असौ तु यूकाकोटीश्वर एव, परमेकेन लक्षणेन षट्खण्डाधिपचक्रवर्तितोऽप्यधिकोऽयं दृश्यते - यदयं जीर्णवस्त्रमाश्रित्य शतखण्डाधिपतिरस्ति; अहो ! विचक्षणेनापि राज्ञा किमर्थमसौ प्रार्थितः, भूपतिः किमस्य पार्श्वे पश्यन्नस्ति ?, यदि वालुका - मध्ये तैलम्, यदि जलमध्ये धृतम्, यदि शुष्ककाष्ठमध्ये सरसत्वं स्यात्, तदाऽस्य पार्श्वे द्रव्यमस्ति; यस्माद्धनवान् पुमान् पृथगेव विलोक्यते । यदुक्तम् -
—
1
अगुणमवि गुणड्ढं रूवहीणं पि रम्मं,
जडमवि मइमंतं मंदसतं पि सूरं ।
अकुलमव कुलीणं तं पर्यपति लोया, वरकमलदलच्छी जं पलोएइ लच्छी ॥ २०४ ॥
तथापि स्वदोषापनोदाय राजानं विज्ञपयामि । " इति विचिन्त्य राजान्तिके गत्वा द्वाःस्थः श्रेष्ठया - गममुवाच । ततो राजा किञ्चिद् विमृश्य बभाषे भो द्वाःस्थ ! त्वं गत्वा पृच्छेति 'अहो श्रेष्ठिन् ! त्वं सपत्नीकः स्वयमागतः : राज्ञा वा प्रहितः ? ' । इति श्रुत्वा द्वाःस्थोऽपि द्वारे गत्वा श्रेष्ठिनं सम्यक् पृष्ट्वा तत्स्वरूपं च ज्ञात्वा पुनः पश्चादागत्याऽभिदघे - • राजन् ! श्रेष्ठी स्वयमेवागतः, न तु राज्ञा प्रहितः । इति श्रुत्वा हृष्टो राजाऽचिन्तयत् - ." अहो सज्जना ईदृशा भवन्ति । यदुक्तम् -
-
-
तथा -
--
अजातशत्रुर्जगदेकमित्रं, कुटुम्बबुद्धिर्नगरे समये । स्वभावतोऽत्युज्ज्वलचित्तवृत्तिः परं च धर्मे विहितप्रवृत्तिः ॥२०५॥ सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु बहुमानः । परदुःखे कातरता, महच्च धैर्यं स्वदुःखेषु ॥ २०६॥
-
भारा दिग्भूधरसिन्धुरास्ते, घाता क्व वाताशन एष शेषः । विश्वम्भरां भूरिभरां बिभर्ति, परोपकारी पुनरेक एव ॥ २०७ ॥ " इति विचिन्त्य राज्ञा दूता भाषिताः - यूयं गत्वा श्रेष्ठिनमानयत । इति राजादेशेनाऽऽगत्य लैरुक्तम् – रे श्रेष्ठिन् ! भवन्तं भूपतिराकारयतीति । रेकारशब्दं श्रुत्वा श्रेष्ठी चित्ते चकम्पे चिन्तितवांश्च " अरे ! किमत्र भावि ?, राजा तु रौद्र एव स्यात्, न ज्ञायते किमपि करिष्यति, रुष्टो हि राजा किमपि न त्यजति यदुक्तम्
-
1. अगुणमपि गुणाढ्यम्, रूपहीनमपि रम्यम्, जडमपि मतिमन्तम्, मन्दसत्त्वमपि शूरम्, अकुलमपि कुलीनम् तं प्रजल्पन्ति लोकाः वरकमलदलाक्षी यं प्रलोकयति लक्ष्मीः ॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132