Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम् [जननी-जनकस्मरणाद् जिनदत्तस्य वसन्तपुरं प्रति प्रस्थानम् ] अन्यदा गवाक्षस्थः स्वस्थः पृथ्वीशो निजां राज्यस्थितिं विलोक्य चिन्तयति-- यद् मम गजा-ऽश्व-कोश-कोष्ठागार-परिवार-जनपद-दास-कर्मकरादीनां पारो नास्ति, यदन्यदप्यश्ववारहस्त्यारोहपारो नास्ति, मन्त्रिसामन्तादिपारो नास्ति; रथ-पत्तीनामपि पारो नास्ति, सुखस्यापि पारो नास्ति, यदन्यदपि किमपि संसारे सारं स्यात् तन्मम सर्वमपारं विद्यते, संसारे यन्नास्ति तन्ममापि नास्ति । पुनः राजा विमृशति - ननु किञ्चिदद्यापि ममापि न्यूनमस्ति । इति पुनःपुनरूहापोहं कुर्वतो राज्ञो माता-पितरौ स्मृतिमागतौ । तदा शोकसागरमग्नो राजा चिन्तयति — " हहा ! हतदैवेन मुषितोऽस्मि यदनेन मम माता-पित्रोवियोगः कृतः, तदहो मम यदि पितरौ न स्तस्तर्हि किमस्ति ?, न किञ्चिदपीत्यर्थः, अहो यद्यद्य तौ पितरौ भवतस्तदा तयोः कियत् सुखमुत्पद्यते ?, तथा ममेदं प्राज्य राज्यं धिगस्तु यदिदं माता-पित्रादिस्वजना न पश्यन्ति न भुञ्जन्ति च । यदुक्तम् -
प्रभूतेनापि किं तेनोपाजितेन धनेन भो! ।
येनात्मीयमनुष्याणां संविभागो न विद्यते ॥१६५॥ तथा
पात्रे त्यागी, गुणे रागी, भोगी परिजनैः सह । शास्त्रे बोद्धा, रणे योद्धा, पुरुषः पञ्चलक्षणः ॥१६६॥
तथा
धम्म' न संचीय तव न तवीय, सयण न पूरी आस ।
ईमइ जणणिकिलेस किय गन्भट्ठिय नवमास ॥१६७॥ तथा पूर्व या मम मातेति विमृशति स्म 'यदहं मत्पुत्रं संसारसुखेन विलसन्तं कदा विलोकयिष्यामि ?' इति सा मद्वियोगे कथं कुर्वन्ती भविष्यति !, तथा मातुरुपकाराणां संसारे न कोऽप्यनृणः स्यात् , या गर्भवासादारभ्य क्लेशसहस्रं सहे । यदुक्तम् -
आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा, नैरुज्येऽपि च लङ्घनं, मलमयी शय्या च संवत्सरम् । एकस्यापि न गर्भवास दिवसक्लेशस्य यस्याः क्षमो
दातुं निष्क्रयमुद्यतोऽपि तनयस्तस्यै जनन्यै नमः ॥१६८॥ - 1. [ येन ] धो न सञ्चितः, तपो न तप्तम् , स्वजनानां न पूरिता आशाः, [ तेन ] निरर्थकं जननीक्लेशः कृतो गर्भस्थितेन नवमासान् ॥

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132