Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 69
________________ जिनदत्तकथानकम् 'सो को वि नत्थि सुयणो जस्स कहिज्जंति हिययदुक्खाई । हिययाओ इंति कंठे, कंठाओ पुणो विलिज्जति ।।१५२।। तत् पुनर्हृदयं दुःखनिर्भरमपि यन्न स्फुटितं तन्निःश्वासस्य प्रमाणम् । यदुक्तम् - "सव्वह दुक्खह उल्लीचj, जउ नीसास न हुँतु । हीउं रन्नतलाव जिम, फुट्टी दहदिसि जंतु ॥१५३॥ तथा बहु किमुच्यते ? नाथ ! अस्माभिर्युष्मद्विरहे बहुकालं वचनगोचरातीतं दुःखमनुभूतम् " । इति पुनः पुनस्ताभिरुक्ते शोकाश्रुजलार्द्रनयनो राजोवाच - हे प्रियाः ! कर्मणामियं वैचित्री, यदुक्तम् - राम किं मत्थइ जड वहइ पहिरी वक्कलवत्थ ? । विहि लिहावइ विहि लिहई, को भंजिवा समत्थ ? ।।१५४॥ पुनः श्रयताम् – “हे बालाः ! युष्माभिरपि क्वापि जन्मनि पशु-पक्षि-मनुष्यादीनां मत्सरेण भोगान्तरायकर्म कृतं भावि, अथवा कोऽपि मुनिसन्तापादिकर्मविशेषः कृतो भविष्यति तेनेदं दुःखं समुपस्थितम् । यतः - "सव्वो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य निमित्तमित्तं परो होइ ॥१५५॥ पुनर्पूयं पूर्वसतीकर्मविपाकं शृणुत, यथा - "जिणि मुणिवइ संतावीया बार घडी इणि लोगि । दवदंती दुक्खइं सहिया वरसहं बार वियोगि ॥१५६॥ : तथा - जोउ जगविख्यात, सीत सती जगि जाणीइ । मुकी वनि विलवंत, कर्म करिउं इम माणीइ ॥१५७|| : 1. स कोऽपि नास्ति सुजनः यस्य कथ्यन्ते हृदयदुःखानि, हृदयाद् यान्ति कण्डे, कण्ठात् पुनर्विलीयन्ते ।। 2. सर्वेषां दुःखाना उद्रेचनं यदि निश्वासाः नाभूवन् [तर्हि ] हृदय रण्यतडाक इव स्फुटित्वा दशदिक्षु अगमिष्यत् ॥ 3. रामः किं मस्तके जटां वहति परिधाय वल्कलवस्त्रम् ? । विधिः लिखापयति, विधिः लिखति, कः भक्तुं समर्थः १ ।। 4 सर्वः पूर्वकृतानां कर्मणां प्रप्नोति फलविपाकम् , अपराधेषु गुणेषु च निमित्तमात्र परो भवति ॥ 5. यया मुनिपतिः सन्तापितः द्वादश घटयः अस्मिन् लोके [तया ] दवदन्त्या दुखानि सहितानि वर्षाणां द्वादश वियोगेन ॥ 6. पश्यथ, जगद्विख्याता सीता सती जगति = लोके ज्ञायते, मुक्ता वने विलपन्की कर्म कृतं एवं भुज्यते ॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132