Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तराज्यर्द्धवर्णवादः
तं दृष्ट्वा लोका इति वदन्ति - " अहो दृश्यतां धर्मलीलायितम्, यदि राज्यं क्रियते तदाऽमुना राज्ञेव क्रियते, अन्यथा सर्वसङ्गत्याग एवोचितः । यदुक्तम् -
-
तथा
अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः, पृष्ठे लीलावलयरणितं चामरग्राहिणीनाम् । यद्यप्येवं कुरु भव रसास्वादने लम्पटत्वं, नो चेच्चेतः ! प्रविश सहसा निर्विकल्पे समाधौ ॥ १४८॥
दु च्चिय' हुंति गईओ साहसवताण धीरपुरिसाणं । विल्लहलकमलहत्था रायसिरी अहव पव्वज्जा ॥१४९॥
तथा केचित् तत्त्वज्ञा वदन्ति अहो धर्म एव क्रियतां यत्प्रभावेण निरुपमं निष्कण्टकं निष्कलङ्कं निरातङ्कं राज्यमेतस्य जातम् । अथवा
#
कि जंपिएण बहुणा ? जं जं दीसह समग्गजियलोए । इंदिय-मणाभिरामं तं तं धम्मप्फलं सव्वं ॥ १५० ॥ धर्माद् धनं धनत एव समस्तकामाः कामेभ्य एव सुखमिन्द्रियजं समग्रम् । कार्यार्थिना हि खलु कारणमेषणीयं, धर्मों विधेय इति तत्त्वविदो वदन्ति ॥ १५१ ॥ "
[ निजपत्नीभिः सह विरहदुःखानुभववार्तायां जिनदत्तस्य कर्मोदयफलनिवेदकं वक्तव्यम् ]
एकदा सर्वप्रियाभिः सह रममाणस्य राज्ञः समीपे विमलमती - श्रीमती - विज्जाहरीभिः प्राक्तनो विरहावसरसत्कः सम्बन्धः पप्रच्छे यस्या यावान् यावानज्ञातः सम्बन्धोऽभूत् । तेनापि राज्ञा स्वयमज्ञातो निजप्रियापूर्ववृत्तान्तोऽप्रच्छि । ततः परस्परं निजस्वरूपकथनेन किञ्चिच्चित्तसमाधिः कृतः । पुनस्ताभिः प्रियाभिरुक्तम्- स्वामिन्! एतावन्ति दिनानि बाढमस्मदीयं हृदयं दुःखभरप्रपूर्णमेवासीत्, यल्लोके तादृशः कोऽपि सज्जनो न दृश्यते यदग्रे तानि दुःखान्युक्त्वा स्तोकानि क्रियन्ते । यदुक्तम् -
८८
-
-
1. द्वौ खलु भवतः गती साहसवतां धीरपुरुषाणाम् - कोमलकमलहस्ता राज्यश्रीः अथवा प्रव्रज्या ॥ 2. किं जल्पितेन बहुना ? यद् यद् दृश्यते समग्रजीवलोके इन्द्रिय-मनोऽभिरामं तत् तद् धर्मफलं सर्वम् ॥
J-6

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132