Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्त-मदनमञ्जर्यो: पाणिग्रहणम् शशिमण्डले इव प्रकटिते सर्वलोकानां प्रमोदो जातः । राजादयस्तु वदन्ति – “अहो! किं कुमारस्य जितदेव-भूपं रूपम् , जितेन्द्रसौभाग्यं भाग्यं वा वर्ण्यते ? अथ सदृशयोग- . धन्यानां कन्यानां वाऽगण्यं पुण्यं वर्ण्यते ?, यदुक्तम् -
सुकुलजन्म विभूतिरनेकधा, प्रियसमागमसौख्यपरम्परा ।
नृपकुले गुरुता विमलं यशो, भवति पुण्यतरोः फलमीप्सितम् ॥१३९॥ तथा पुरलोकोऽप्ययं धन्यः, येन सकलपुरुषकुलीनस्त्रीयोगोऽयमद्य दिष्ट्या दृष्टः, 'बहुजीवितपार्थाद्दर्शनं वरम्' इति जनश्रुतिरप्यस्ति ।” तदा सर्वैरपि निजदृष्टिसृष्टिः सफला मेने ।
[निजपुत्रीमदनमञ्जरी-जिनदत्तपरिणयनपूर्वकं चम्पानगरीनृपस्य
जिनदत्ताय निजराज्यसमर्पण दीक्षाग्रहणं च] अथ राजा तदैव पट्टहस्तिनमानाय्य जिनदत्तमारोप्य पञ्चशब्देषु वाद्यमानेषु, गान्धविकर्गीतेषु गायमानेषु, सधवाङ्गनाभिर्धवलमङ्गलेषु दीयमानेष, बन्दिजनैश्छन्दःसु पठत्सु, महामहेन राजभवनं नीत्वा तदानीमाहूतैः पृष्टैश्च ज्योतिषिकैस्तत्काललग्ने प्रोक्ते मदनमञ्जर्या समं ततः समेतः, सामन्तकृतनवनवातुच्छमहोत्सवपूर्व तं कुमारं पर्यणाययत् । करमोक्षावसरे तु दानोद्यतो राजा चिन्तयति – “असौ नररत्नं, अहं तु वृद्धो जातः वृद्धत्वे धर्म एवोचितः, यतः -
जउ' पूगी पंचास, पालि परतह बंधीइ ।
धन नई भोगविलास, आस न कीजइ आसनी ॥१४०॥ ममायमाश्रमोऽपि धर्मोचितो जातः, यदुक्तम् -
प्रथमे नार्जितं विद्या, द्वितीये नार्जितं धनम् ।
तृतीये नार्जितो धर्मश्चतुर्थे किं करिष्यति ? ॥१४१।। अथ च गतोदके कः खलु सेतुबन्धः ?, अथवा जन्तुर्नहि कदापि भोगैस्तृप्यति, यतः -
अम्बर पवणि न पूरीइ, नवि सायर सलिलेण ।
अग्गि न तिप्पइ इंधणिहिं, तिम जीय विसयसुहेण ॥१४२॥ 1. यतः परितानि पञ्चाशद [वर्षाणि ] [ततः ] पालिः परलोकस्य बनीयात् । धनस्य च भोगविलासानां आशां न क्रियात् आसन्नाम् ॥ 2. [ यथा ] अम्बरं पवनेन न पूर्यते, नापि सागरः सलिलेन; अग्निः न तृप्यते इन्धनः, तथा जीवः विषयसुखेन ॥

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132