Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकृतं मदोन्मत्तहस्तिवशीकरणम् अत्रान्तरे वामनेन पटहः स्पृष्टः । ततो राज्ञोऽग्रे पाटहिकस्तत्र व्यतिकरे विज्ञप्ते राजादेशात् प्रधानैः स वामनो राज्ञोऽग्रे समानीतः । 'भो वामन ! त्वं हस्वरूपोऽपि महासुभटदुराकलनीयं गजं वशं कथं नेष्यसि ?, स्वात्मशक्ति विचारय' इति राज्ञोक्ते वामन आह -
“कां' किज्जइ लहुडई वडई ? पुरिसह फुरण प्रमाण ।
लहुड केसरि समरभरि मलइ गइंदह माण ॥१२४॥ अथवा बहुवाग्जालेन किम् ? फले व्यक्तिर्भविष्यति, यतो महान्तः कर्तव्यशूराः, न तु वाक्छूराः; ततो महाराज ! कदाचिदिदमपि स्यात् तदा किं दत्से"। ततो भूपतिः सर्वजनसमक्षमूचे-यद्येवं स्यात् तदा 'अर्द्धराज्यं कन्यां च ददामि' इति मम प्रतिज्ञा ।
ततो वामनो विनोदेन गजवशीकरणी विद्यां स्मृत्वा चचाल । राजादयस्तु लोकाः पृष्ठस्थिताः कौतुकं विलोकयन्ति । तदा गजान्तिकं गत्वा वामनस्तमाहवयते - रे पशो! किं वृथा वराकं लोक नटयसि ?, यदि तव काऽपि शक्तिरस्ति तदा मत्सम्मुखमागच्छ । इति श्रुते शुण्डामुत्पाट्य रोषारुणः स गजो धावितः । ततो वामनस्तनुलाघवेन पुरःस्थितो यथा चक्रवद् भ्राम्यति तथा स गजोऽपि पृष्ठलग्नो भ्रमति । इत्थं बहुवेलं भ्रमरकवत् तेन स गजो भ्रामितः । ततः श्रमेण सर्वमदोऽस्य गलितः, निर्वीर्यत्वं च जातम् । ततः करणं दत्वा वामनो गजशिरो वेगादारूढः, कुम्भस्थले मुष्टिप्रहारेण हत्वा गजो वशीकृतश्च । ततो जनो दध्यौ-नायं वामनमात्रः, किन्तु सुरो विद्याधरो विद्यासिद्धो नरो वा कोऽप्यस्ति । ___अथ सर्वलोकेषु कौतुकं पश्यत्सु राजानं तत्राऽऽगतमालोक्य स्वयं स वामनो विनीतत्वाद् गजादुत्तीर्णः । अहो ! कुलीनानां स्वभाव ईदृश एव स्यात् । यतः -
'को चित्तेइ मयूरे ?, गई च को कुणइ रायहंसाणं ? ।
को कुवलयाण गंधं, विणयं च कुलप्पसूयाणं ? ॥१२५॥ ततो वामनो वदति – हे राजराज ! त्वमेनं गजराजमारोह, मा भैषीः । इत्युक्तोऽपि नृपो विभ्यत् तं नाऽऽरुरोह, 'बृहस्पतिरविश्वस्यः' इति नीतिवाक्यप्रामाण्यात् । ततः स्वयं वामनेन विद्याबलेन कर्णे धृत्वा क्षणेन हस्ती हस्तिशालायां बद्धः ।
___1. किं क्रियते लघुना गुरुणा ?, पुरुषस्य स्फुरणं प्रमाणम् । लघुः केशरी समरभरे मर्दयति गजेन्द्रस्य मानम् ॥ 2. वडई? सत्तह फुरइ प्र° प्रत्यन्तरे ॥ 3. दलड प्रत्यन्तरे ।। 4. कः चित्रयति मयूरान् ? गतिं च क: करोति राजहंसानाम् ? कः कुवलयानां गन्धं विनयं च कुलप्रसूतानां [करोति ] १ ॥

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132