Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 59
________________ जिनदत्तकथानकम् ___ राजोवाच – भो श्रेष्ठिन् ! आगच्छत निषीदत वदत केषु केषु देशेषु यूयं भ्रान्ता !, किं किं वस्तुपटलमानीतम् ?, पुनः क्वापि किमप्यपूर्वमाश्चर्य दृष्टम् ? ततः स्पष्टं सकष्टं श्रेष्ठयाचष्ट - राजन् ! एकत्र कच्छे मया वृतिश्चिर्भटकानि खादन्ती दृष्टा । राजाऽऽह - अघटमानमिदम्, इत्थं कथं स्यात् ? श्रेष्ठ्याह -कथमिदं न स्यात् ?, यन्मदीयां श्रियं राजाऽन्यस्मै विटाय दद्यात् , 'यतो रक्षा ततो भयम् ' इति त्वया प्रजापालेनापि सत्यापितम् । 'अहो! इदं स्वरूपमस्माकमज्ञातम्' इति वदति राज्ञि स धूर्तस्वरूपमुक्त्वा जगौ - देव ! तवाऽऽश्वासं विना कोऽपि कस्यापि किमपि ग्रहीतुं शक्नोति ? यमं विना किं शिशवो म्रियन्ते ? ततो न्यायधर्मनिष्ठो राजा धूर्तावानाय तद्गृहे पुरारक्षान् प्राहिणोत् । ततस्ते श्रेष्ठिगृहे गत्वा द्वाःस्थानां राजादेशं जगुः । ते मध्ये गत्वा ‘देव ! द्वितीयनवीनागतहापाकष्ठिकृतरावीव्यतिकरे त्वां भूपतिराह्वयति' इति भाषन्ते स्म । ततस्तेन पुरारक्षाः क्षणं स्थापयित्वा गौरविताः । ततः सकलकोशसारै रत्नभारैविशालं सुवर्णस्थालं भूत्वा जात्यतुरंगममारुह्य सर्वमूषणभूषिताङ्गः कृत्रिमश्रेष्ठी सभां गतः । ततोऽपूर्वैरपूर्वस्तुभिरुपदा राज्ञः कृता, यतस्तस्य पितुः किमपि याति ? यदि याति तदा तस्य कृपणश्रेष्ठिनः सर्व याति । पुनस्तस्य हापाकस्य क्षेमक्षितिर्न ह्यासीत् । तथा तं कृतकं सत्यं च श्रेष्ठिनमालोक्य सर्वे राजादयो विस्मितमुखाः शिरो धूनयन्तश्चिन्तयन्ति – अहो ! आकृत्या सदशत्वं नेदृशं भूतं न भावि, तदेतयोर्मध्ये कः कूटः ? । ततो राज्ञा पृष्टे श्रेष्ठिभ्यां स्वस्वसम्बन्धे प्रोक्ते राज्ञा कारणिका आहूयाssदिष्टाः – निर्णयः क्रियतामिति । किमनेन दुर्दशालयेन ?, अहो ! लोभस्त्रिभुवनं परावर्त्तयति यदीदृशा न्यायकारिणः प्रधानपुरुषा अपि येन लोभेन मुह्यन्ति । अतः कान्तीपुर्या मकरध्वजराजराज्ये सरोमध्यस्थेन मस्तकेन सत्यमुक्तं यद् ‘एकेन बुडति' इति । लोभो' सव्वविणासी, लोभो परिवारचित्तभेयकरो । सव्वावइ-कुगईण लोभो संचाररायपहो ॥१२१॥ ततः सर्वैर्मन्त्रिभिविमृश्य प्रोक्तम् - राजन् ! उपदाकारी प्रमाणीक्रियताम् , सम्यग्ज्ञानाभावात् । ततो राज्ञोचे - नैवम्, किं कार्यमुपदया ?, सत्यं न्यायं कुरुत । ततस्तैरूचे-यद्येवं तर्हि न वयं परमार्थ वि : । ततः स्वबुद्धया राज्ञोचे - भोः प्रधानाः ! ___ 1. लोभः सर्वविनाशी, लोभः परिवारचित्तभेदकरः, सर्वापत्-कुगतीनां लोभः सञ्चारराजपथः ॥ . . .

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132