Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 57
________________ जिनदत्तकथानकम् ततो गृहद्वारे गत्वा धूर्तेन गृहमध्ये दृष्टिः सञ्चारिता । ततो जीर्णशीर्णवस्त्रावृतं गृहीणीद्वयं दृष्टं परं रतिरूपगर्वसर्वङ्कषम् । तद्गृहद्वारि द्वाः स्थादयो देहदौर्बल्यान्निर्गतस्नायुजाला वेताला इव दृष्टाः । ततस्तेनाऽचिन्ति ही ! गृहसर्वस्वमिदं निरर्थकम्, भोगरहितत्वात् । ततस्तस्य दंष्ट्रा गलिता - यदहं गृहस्य स्वामी भवामि देवतादिसान्निध्यात्, सम्प्रत्यवसरोऽस्ति गृहधनिकाsभावात् ' । - - ― ततस्तेन धूर्तेन पुरबहिर्वर्त्ती सकलसप्रत्ययो यक्षस्त्रिभिर्लङ्घनैः प्रत्यक्षीकृतः स्माह किमिति लङ्घयसि ? धूर्तः स्माह मम हापाक श्रेष्ठिरूपं देहि । यक्षः स्माह- - नैवाहमीदृशमनुचितं करोमि, रेविट ! मम मन्दिरादुत्तिष्ट । इत्युक्त्वा यक्षो गतः । पुनरपि धूर्तेन चत्वारि लङ्घनानि कृतानि । ततः 'खल्वसौ मदुपेक्षितो मरिष्यति, मम स्थानं च निष्फलं भावी इति विचिन्त्य यक्षोऽपि भग्नः प्रोचे - भवदुक्तं रूपं भवतु, परं निर्गच्छ मम भवनात् । - तथा — ततो यथेष्टे रूपे जाते कृतपारणो हापाकश्रेष्ठिगृहं गतः षिङ्गः । सर्वैर्द्वास्थैः कर्मकरैः प्रियाद्वयादिभिर्यथोचितं सम्मुखोत्थानादिप्रतिपत्तिस्तस्य कृता निर्विघ्नमस्खलितो गत्वा स गृहस्वामी भूत्वा निषण्णः । ततो वाणिपुत्राः कोशाध्यक्षादयस्तेन जल्पिताः - अहो ! श्रूयतां मया देशान्तरं गतेन मुनिमुखात् श्रुतमिदम्, यथा 66 — • भोः ! दानं भोगस्तथा नाशः स्याद् द्रव्यस्य गतित्रयम् । यो न दत्ते न भुङ्क्ते च, तस्य तृतीया गतिर्भवति ॥११७॥ धन' राउलि, जीवीय जमह, राधउं पाखेलाहं । हुंतउ जेहिं न माणिउं, छारबचक्कउ तेह ॥ ११८ ॥ - अन्यच्च श्रीमन्तमेकं मृतं च दृष्ट्वा तथा समुद्रमध्ये यानपात्र ब्रुडने प्राणान्तसङ्कटं सर्वक्षयं च ज्ञात्वाऽहं परमं निर्वेदं गतो दध्यौ – यद्यस्मिन् वारे कुशलेन गृहं गमिष्यामि तदा स्वस्य परस्यापि वाञ्छितं पूरयिष्यामि " । इति कपोलकल्तिं भाषित्वा तेन सर्वजनाः प्रत्यायिताः । 1. गृहस्वामेरभावादित्यर्थः, धनिक = ' धणी' इति भाषायाम् ॥ 2. धनं राजकुले, जीवितं यमस्य, रन्धित पार्श्वस्थानां [दत्तं ] विद्यमानं यैर्न मानितं = भुक्तं भस्ममुष्टिः तेषाम् ॥

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132