Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
विमलमतीवक्तव्ये हापाकश्रेष्ठ्यदाहरणम्
धम्मि न वेचइ रूयडउ, मीठउ ग्रास न खाइ ।
राउलि चोर पलेवणइ, धन पेखंतां जाइं ॥११४॥ दानं दूरेऽस्तु, कृपणस्य धनं भोजने वपुभोगेऽपि नायाति । यतः -
धनेऽपि सति भोजन प्रकृतिशोभनं नात्ति यो, न चारुतरमम्बरं परिदधाति भीतो व्ययात् । करोति कुसुमादिभिर्न तनुभोगमप्युत्तम, परस्य वितरत्यहो! कथमसौ धन तृष्णकः ? ॥११५॥
देशे देशे धनार्थं स भ्राम्यति, न गणयति रात्रि दिनं च । ____तस्य द्वे भार्ये रतिप्रीतितुल्ये महारूपवत्यौ स्तः, परमाजन्मगुप्तिगृहक्षिप्ते इव, बन्दिपतिते इव, महावस्थाप्राप्ते ते द्वे स्तः । तयोर्द्वयोर्न रम्यं खादनम् , न पानम् , न परिधानम् , नाच्छादनम् , नान्यदपि किञ्चित् संसारसुखं विद्यते । पुनरपि श्रेष्ठिगृहं किञ्चिद् वर्ण्यते, यथा -
यद्गेहे मुशलीव मूषकवधूमूषीव मार्जारिका, मार्जारीव शुनी, शुनीव गृहिणी, वाच्यः किमन्यो जनः । क्षुत्क्षामक्लमपूर्णमाननयनैः स्वोन्निद्रमुर्वीगतैः,
कर्तुं वाग्व्ययमक्षमापि जननी डिम्भैः समालोक्यते ॥११६॥ एकदा श्रेष्ठी हापाको वित्तोपार्जनाय बलीवर्दावली गृहीत्वा विदेशं गतः ।
अत्रान्तरे कोऽपि धूर्त्तवतंसो भ्रमन् तस्य गृहान्तिके समेतः । स ऊर्ध्वमूखीभूय सर्व सदनं विलोक्य कमपि पुरुषं पप्रच्छ – कस्येदं सर्वजनकृतस्पृहं धवलगृहम् ? सोऽप्याह - " तस्येदं गृहं यस्य कृपणस्य प्रातर्नामापि न गृह्यते, 'तर्हि किमीदृशं सुन्दरतरं गृहं बहुद्रव्यव्ययेन कारयितुं श्रेष्ठी शशाक' इति चित्ते त्वया शङ्का न कार्या, यतः पूर्वजकारित
चैतत् , अस्मिन् वंशवज्राकरेऽसावेव कर्करोऽजनि, अत्र सत्कुलेञ्जवाटकेऽयमेव नीरसो नलतृणविशेषोऽभवत् "। ___ 1. [ यः ] धर्मे न व्ययति रूप्यकम् , मिष्टं ग्रास न खादति, [ तस्य ] राजकुले चौरे प्रदीपने = अग्नौ धन पश्यतो याति ॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132