Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
कन्यानां तत्पितॄणां लोकानां च हृदि 'कोऽयं ?, किं वदति ? ' इत्यादयो भूयांसो विकल्पा जायमानाः सन्ति ।
२८
,,
अथ तृतीयदिने पूर्वरीत्या समागत्य विज्जाहरी यत्र प्रदेशेऽस्ति तत्र गत्वा वामनो बभाषे – “हे भद्रे ! हे सुन्दरि ! हे विज्जाहरी ! त्वं मां नोपलक्षयसि ?, चतुरिकामध्ये त्वया मम सङ्केतः कथितः, यत् 'पितृपार्श्वात् षोडशविद्या विमानं च याचनीयम् ' तथैव राज्ञोऽग्रे मयोक्ते तत् सर्वं लब्धम्, ततो विद्याबलेनाहमीदृशो जातः " । इत्युक्ते सम्भ्रान्ततया मुखं विलोक्य सा चिन्तयति - सत्यमेवेदम्, विद्यावानेष चिन्तितरूपाणि करोति । ततो विमलमत्यग्रे तया कथितम् - - हे भगिनि ! जिनदत्तोऽयं भवत्येव, विद्याबलेनेदृशो जातः । अथ श्रीमत्या भणितं — हे सखि ! सत्यप्रायमिदं सम्भाव्यते विज्जाहरीपूर्व प्रोक्तवृत्तान्तेन ।
अथ राजादिषु श्रृण्वत्सु विमलमती रोषं कृत्वा जगौ – रे मुग्धे ! मां न कोऽपि विप्रतारयितुं शक्नोति वचनाडम्बरेण यतो न ज्ञायते विद्यासिद्धो नरो देवतादिप्राप्तवरो वा धूर्ती वा कोऽप्येष भावी, तदेनं तदैव मानयामि यदा केवली स्वमुखेन वदति, नान्यथा । इत्थं सर्वसमक्षं सखीद्वयं निर्भर्त्स्य पश्चाद्विमलमत्या वामनो हक्कितः - रे कितव ! त्वयाsबला-बाल-गोपालादयः सर्वे वचनप्रपञ्चवैचित्र्यात् विप्रतारिताः, पुनर्नाहं केनाऽपि विप्रतायें, एष स कपित्थो न हि यो वातेन पतति, रे वामन ! हापाश्रेष्ठिभार्यावद् विषयलौल्येन लोकापवादपापाऽपकीर्तिभाजनं नाहं भविष्यामि । श्रीमत्या पृष्टं – हे भगिनि ! कोऽसौ हापा - श्रेष्ठिवधूसम्बन्धः ? सा भणति यदि कौतुकं तदा श्रूयताम् –
-
प्रतिष्ठानपुरे जितशत्रुर्नाम राजा । तन्नगरमध्ये श्रेष्ठी हापाख्यो वसति, स बहुद्रव्यकोटिपतिरपि कृपणपितामह इव शोभनं न खादति, न पिबति, सत्यपि धने महादरिद्रवद् रुति, न कस्यापि किञ्चिद्दत्ते च ।
यतः
निबफलं ' किवणघणं सायरसलिलं च दूहवारूवं ।
कायरकरि करवालं विहलं विहिणा विणिम्मवियं ॥ ११२ ॥
"कां किज्जइ कृपणह तण, धोइ धवलहरे हिं ।
वर पन्नाडां झुपडां, पहिय अवलंबइ जेहिं ॥११३॥
1. निम्बफलं कृपणधनं सागरसलिलं च दुर्भगारूपं कातरकरे करवाल विफलं विधिना विनिर्मितम् ॥ 2. किं क्रियते कृपणानां धवलैः धवलगृहैः १ वरं पर्णयुक्ताः कुटयः पान्था अवलम्बन्ते यत्र ||

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132