Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 53
________________ जिनदत्तकथानकम् तथा 'जह जह बंधइ नेहो पिय-पुत्त-कलत्त-मित्त-बंधूहिं । तह तह खिप्पइ बहुले संसारे घोरकंतारे ॥११०॥" ... [विमलमती-श्रीमती विज्जाहरीणां सहावस्थानं तपश्चर्यादिधर्मकरणं च] एवं महाशोकं कुर्वाणा विज्जाहरी स्वनाथविलोकनार्थमासन्नदेवालयं गता, तत्रापि तद्विरहेण रुदती सा लोकैः कारण पृष्टा जिनदत्तवृत्तान्तं प्रोचे । 'न जाने मां मुक्त्वाऽद्य रात्रौ क्वापि गतः' इत्युक्त्वा सा स्थिता । - ततो विमलश्रेष्ठिना निजजामातृनाम श्रुत्वा ध्यातम् जिनदत्तस्तावद् विद्यमानो जातः, तदेनां तद्वल्लभां गृहे नयामि यथा कस्या अपि भाग्येन स कदाचिदायाति । ततः श्रेष्ठिना तां सन्धीर्य स्वगृहं नीत्वा 'वत्से ! अत्र सुखेन तिष्ठ, अग्रे पुत्रीद्वयं ममास्ति, तृतीया त्वमपि पुत्री' इत्याद्यक्त्वा सबहुमानं स्थापिता। ततः सुखेन तास्तिस्रोऽपि नायिका मिथोबद्धस्नेहा मौनावलम्बिन्यस्तीववियोगातुरा विशेषतो धर्मध्यानं कुर्वाणाः सन्ति । यदुक्तम् - ओमिति पण्डिताः कुर्युरश्रुपातं च मध्यमाः । अधमाश्च शिरोघातं, शोके धर्म विवेकिनः ॥१११।। [वामनरूपधारिजिनदत्तकृतो मौनावलम्बिनिजपत्नीत्रयवार्तालापेन सर्वजनचमत्कारः] अथाऽन्यदा वामनेन रञ्जितो राजा नित्यं बहु प्रसाददानं दत्ते । स च तत्कालमेवाऽर्थिभ्यो यच्छति । प्रधानैरचिन्ति - वामनोऽसौ सर्व' कोशं रिक्तीकरिष्यति, ततः केनाप्युपायेन राजा दानं ददानो वार्यते । इति ध्यात्वा तै राज्ञो विज्ञप्तम् ,यत् – “स्वामिन् ! वामनस्येदं कथनीयम् , यत् त्वया सर्वो नगरलोको रञ्जितः, त्वं महान् कलावान् , परं यदि नगरेऽत्र वास्तव्यविमलश्रेष्ठिधर्मशालास्थाः पतिवियोगिनीः केनापि सहाऽजल्पन्तीस्तिस्रः स्त्रीरालापयिष्यसि तदा तव कला बुद्धिबलं च ज्ञास्यते, नाऽन्यथा" इति । एकदा तथैव राज्ञोक्ते वामनो जगौ – भूपते ! ताः स्त्रियः कीदृश्यः सन्ति ? पाषाणघटिताः, उत चित्रलेपकाष्ठनिर्मिता वा, देव्यो विद्याधर्यो वा ? इति श्रुत्वा राज्ञोचे - ता मानुष्य एव सन्ति । वामनः प्राह – “अहो ! तासामालापने का कथा ! देव ! यदि तव कौतुकं स्यात् तदा त्वत्सभाग्रे द्विपञ्चाशत्करप्रमिता शृङ्गारशिला नाम शिलाऽस्ति तामट्टहासेन हासयामि " । तथैव राजादेशाद् वामनेन सर्वां' शिलां पट्टदुकूलादिभिराच्छादितां 1. यथा यथा बध्यते स्नेहः प्रिय-पुत्र-कलत्र-मित्र-बन्धुभिः तथा तथा क्षिप्यते बहुले संसारे घोरकान्तारे ॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132