Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम् [जिनदत्तकृतं चम्पानगर्या विज्जाहरीपत्नीपरिहरणं वामनरूपविकुर्वणं च ]
अथ कस्मिन्नप्यवसरे विज्जाहरीप्रियया समं सारिपाशै रममाणस्य मिथः प्रीतिसंलापं कुर्वतः कुमारस्य स्नेहादिगुणतुल्यत्वेन पूर्व चम्पापुरी मुक्ता विमलमती स्मृतिमागता । ततस्तेन सदुःखेन चिन्तितम् – “सा मद्वियोगेन कथं जीवितं धारयिष्यति ? रे दैव ! त्वया कस्यापि वल्लभजनस्य भवे वियोगदुःखं न दातव्यम् , यतः -
कान्तावियोगः स्वजनापमानं, ऋणस्य शेषं कुनृपस्य सेवा ।
दरिद्रभावे विमुखं च मित्रं, विनाऽग्निना पञ्च दहन्ति सद्यः ॥१०३॥ - तथा केनाप्येवमुक्तम् , यथा -
'जह हुज्ज मज्झ जम्मो, असारसंसारसायरुच्छंगे ।
ता सरसकव्व-पियमाणुसस्स मा हुज्ज विच्छोहो ॥१०४॥" तदा कन्यया प्रोक्तम् - नाथ ! कथमद्य खिद्यसे ? किं क्वापि ममापि विनयच्युतिदृष्टा ? ततः कुमारेण 'नहि नहि' इत्युक्ते कन्या प्राह - तत् किं खेदकारणम् ? सोऽप्याह - शृणु प्रिये ! एकस्या कान्तायास्तवेव वल्लभाया विनयादिगुणाः स्मृताः, ततः खेदोऽस्ति । 'स्वामिन् ! ममापि तुल्या या स्त्री सा किं नाम्नी ? क्व चास्ति ? इति निर्बन्धेन पृष्टे चम्पास्थितविमलमत्याः संबन्धः प्रोक्तः ।
""वरि ते पंखीया भला, माणुसपाहिं बप्पडा ।
ऊडी जाई तिहां, जिहां मन होइ आपणुं ॥१०५॥ यद्येवं तन्मनश्चिन्तितविमाने सति कथं खेदः ?” इति चिन्तितं जिनदत्तेन ।
_ ततश्चम्पापुरी गन्तुकामेन तेन प्रभाते राजा मुत्कलापितः । राजा वदति – क्व गामी ? तेनोक्तम् – स्वदेशस्वजनमिलनाय यास्यामि । ततो भशं राज्ञा सस्नेहतयाऽसौ स्थापितोऽपि न स्थितः, तदा राज्ञा कथमप्यतिष्ठते तस्मै बहुधनं दापितं परं न गृहीतम् , यत्र तत्र सर्वसमृद्धिप्राप्तेः ।
ततो विज्जाहरी सर्व कुटुम्ब मुत्कलाप्य तदादेशात् स्वकीय सर्व भूषणं गृहीत्वा मनश्चिन्तितं च विमानमारूढा ।
1. 1. यदि भवेद् मम जन्म असारसंसारसागरोत्सले तर्हि सरसकाव्य-प्रियमनुष्ययोः मा भवतु विरहः ॥ 2. वर ते पक्षिणः शोभनाः मनुष्यपक्षे मनुष्यापेक्षया दीनाः [ये] उडुयित्वा यान्ति तत्र यत्र मनो भवति आत्मनः॥

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132