Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
ज' जस्स पुव्वलिहियं धण धन्नं कंचणं कलत्तं च ।
तं तस्स मग्गलग्गं पुच्छंतं घरघरंगणए ॥९॥ अन्यथा देवदुर्लभेदृशस्त्रीरत्नयोगः कथं स्यात् ?, यतः सूक्तम् – 'संयोगा दुल्लहा हुति' । भाग्येनैव सदृशयोगो भवति, यतः -
'पूनिम विण ससि खंडिउ थाइ, शशि विण पूनिम लाजइ बाइ ! ।
सुकुल पुरुष सुकुलिणी नारि, बिहूं जोड थोडी संसारि ॥९५॥ बहु किं कथ्यते ?
जं जं दुलहं, जं जं च सुंदरं, जं च तिहुयणे सारं ।
तं तं धम्मफलेण य, साहीणं तिहुयणे तस्स ॥९६॥" ___ एवं निजकर्णमधुराणि जनवचांसि शण्वन् जिनदत्तो विवाहमण्डपद्वारमागतः । ततो वरः 'पुहुंकितो, मातृगृहे निवेसितः । ततश्चतुरिकायां मङ्गलेषु जायमानेषु कन्ययाऽसौ गुप्तं सङ्केतितःस्वामिन् ! यदा मम पिता तव दानं दत्ते तदा त्वया गजाश्वादि किमपि न ग्राह्यम् , परं मत्पितुः कोशे अनिवन्धनी-जलशोषणी-अग्निस्तम्भिनी नगरपुरक्षोभिणी-बहुरूपिणी-अञ्जनीतारणीप्रभृतिषोडशविद्या मनश्चिन्तितं विमानं चास्ति, तत्प्रभावो महान् , नाधुना च वक्तुं शक्यते, अत एव तदेव याच्यम् । ततो जिनदत्तेन तदनुमेने । एतद् युक्तं यत् तया विचक्षणया भर्तुरग्रे गृहसारग्रहणोपायः प्रोक्तः, यतः -
मितं ददाति हि पिता, मितं भ्राता, मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ? ॥९७॥ एतावता संसारे स्वार्थ एव सर्वत्र दृश्यते, न तु मातृ-पितृ-स्वजनादिसम्बन्ध कोऽपि गणयति, यदुक्तम् -
___ 1. यद् यस्य पूर्वलिखितं धनं धान्यं काञ्चनं कलत्रं च तत् तस्य पश्चाल्लग्नं पृच्छद् गृहगृहाङ्गनके । अत्र भवतीति अध्याहार्यम् ॥ 2. पूर्णिमां विना शशी खण्डितो भवति, शशिनं विना पूर्णिमा लज्जते भगिनि ! । सुकुल: पुरुषः सुकुलिनी नारी [ च], द्वयोर्युगलं स्तोकं संसारे ॥ 3. यद् यद् दुर्लभम् , यद् यत् च सुन्दरम् , यत् च त्रिभुवने सारम् , तत् तद् धर्मफलेन च स्वाधीन त्रिभुवने तस्य ॥ 4. 'पोख्यो' इति गूर्जरभाषायाम् । पहुंकित = प्रोक्षित ||

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132