SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् ज' जस्स पुव्वलिहियं धण धन्नं कंचणं कलत्तं च । तं तस्स मग्गलग्गं पुच्छंतं घरघरंगणए ॥९॥ अन्यथा देवदुर्लभेदृशस्त्रीरत्नयोगः कथं स्यात् ?, यतः सूक्तम् – 'संयोगा दुल्लहा हुति' । भाग्येनैव सदृशयोगो भवति, यतः - 'पूनिम विण ससि खंडिउ थाइ, शशि विण पूनिम लाजइ बाइ ! । सुकुल पुरुष सुकुलिणी नारि, बिहूं जोड थोडी संसारि ॥९५॥ बहु किं कथ्यते ? जं जं दुलहं, जं जं च सुंदरं, जं च तिहुयणे सारं । तं तं धम्मफलेण य, साहीणं तिहुयणे तस्स ॥९६॥" ___ एवं निजकर्णमधुराणि जनवचांसि शण्वन् जिनदत्तो विवाहमण्डपद्वारमागतः । ततो वरः 'पुहुंकितो, मातृगृहे निवेसितः । ततश्चतुरिकायां मङ्गलेषु जायमानेषु कन्ययाऽसौ गुप्तं सङ्केतितःस्वामिन् ! यदा मम पिता तव दानं दत्ते तदा त्वया गजाश्वादि किमपि न ग्राह्यम् , परं मत्पितुः कोशे अनिवन्धनी-जलशोषणी-अग्निस्तम्भिनी नगरपुरक्षोभिणी-बहुरूपिणी-अञ्जनीतारणीप्रभृतिषोडशविद्या मनश्चिन्तितं विमानं चास्ति, तत्प्रभावो महान् , नाधुना च वक्तुं शक्यते, अत एव तदेव याच्यम् । ततो जिनदत्तेन तदनुमेने । एतद् युक्तं यत् तया विचक्षणया भर्तुरग्रे गृहसारग्रहणोपायः प्रोक्तः, यतः - मितं ददाति हि पिता, मितं भ्राता, मितं सुतः । अमितस्य हि दातारं भर्तारं का न पूजयेत् ? ॥९७॥ एतावता संसारे स्वार्थ एव सर्वत्र दृश्यते, न तु मातृ-पितृ-स्वजनादिसम्बन्ध कोऽपि गणयति, यदुक्तम् - ___ 1. यद् यस्य पूर्वलिखितं धनं धान्यं काञ्चनं कलत्रं च तत् तस्य पश्चाल्लग्नं पृच्छद् गृहगृहाङ्गनके । अत्र भवतीति अध्याहार्यम् ॥ 2. पूर्णिमां विना शशी खण्डितो भवति, शशिनं विना पूर्णिमा लज्जते भगिनि ! । सुकुल: पुरुषः सुकुलिनी नारी [ च], द्वयोर्युगलं स्तोकं संसारे ॥ 3. यद् यद् दुर्लभम् , यद् यत् च सुन्दरम् , यत् च त्रिभुवने सारम् , तत् तद् धर्मफलेन च स्वाधीन त्रिभुवने तस्य ॥ 4. 'पोख्यो' इति गूर्जरभाषायाम् । पहुंकित = प्रोक्षित ||
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy