Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
उत्तीर्णसमुद्रस्य जिनदत्तस्य विद्याधरनृपान्तिकगमनादि २१ 'सर्पजग्धानां रज्जुभयं भवति' इति स क्षणं विलम्बते । तैरुक्तम् – मा भैषीः । तव धीराऽस्तीत्यादिवचनैविश्वस्तः फलकादुत्तीर्य जिनदत्तस्तटमायातः । ततोऽनन्तरं ते राजान्तिके गत्वा वर्धापनिका गृहीता। ततो राज्ञा मुदा सुखासनं प्रेषयित्वा स महामहेनाऽऽनायितः । राज्ञा तस्य विनयादिगुणः कुलीनत्वं ज्ञातम् । यतः -
आचारः कुलमाख्याति, देशमाख्याति भाषितम् । सम्भ्रमः स्नेहमाख्याति, वपुराख्याति भोजनम् ॥९०॥
तथा
हंसा गति, पिकयुवा किल कूजितानि, नृत्यं शिखी, परमशौर्यगुणं मृगेन्द्राः ।
सौरभ्य-शैत्यललितं मलयादिवृक्षाः, कैः शिक्षिता ?विनयकर्म तथा कुलीनाः ॥९१॥
ततो राज्ञा पुत्र्यै कथापितम् त्वत्पुण्याकृष्टः समुचितो वरः प्राप्तः, तव प्रतिज्ञा पूर्णाऽस्ति । अथ 'मम मनोरथाः सेत्स्यन्ति ' इति श्रुते तस्या राजसुतायाः वामनयनाङ्गस्फुरणेन हर्षोत्कर्षोऽजनि । पुनरित्थं तस्या विवेकिन्या मनसि विचारो जातः – “यन्मया पूर्वमन्य. च्चिन्तिम् , देवेन चान्यत् कृतम् , अतः कर्मगतिर्दुर्लध्या । यतः--
उदयति यदि भानुः पश्चिमायां दिशायां, प्रचलति यदि मेरुः, शीततां याति वह्निः ।
विकसति यदि पद्मं पर्वतारो शिलायां, तदपि न चलतीयं भाविनी कर्मरेखा ॥९२॥ अहो ! महासमुद्रोल्लङ्घनकरो नरोऽत्र समेष्यतीति स्वप्नेऽपि चिन्तितं नासीत् , तदपि विधिविलसिताद् जातम् । यदुक्तम् -
यन्मनोरथशतैरगोचरं, न स्पृशन्ति कवयो गिराऽपि यत् ।
स्वप्नवृत्तिरपि यत्र दुर्लभा, हेलयैव विदधाति तद् विधिः ॥९३॥" ततस्तया भोगफलं कर्म विचार्य परिणयननिषेधो न कृतः । अनिच्छन्त्याऽपि तया स्ववाचाङ्गभयात् परिणयनमनुमतम् ।
अथ राज्ञा ज्योतिषिका आहूताः, तै ढं विलोक्य लग्ननिर्णयः कृतः । ततो वरः शृङ्गारितः परिणयनाय चटितः । तदा लोकास्तस्य भाग्यसौभाग्यप्रकर्ष विलोक्य परस्परं जल्पन्ति" तत् सत्यं यच्छास्त्र प्रोक्तम् , यथा

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132