Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 46
________________ श्रीमती विमलमत्यो: सहावस्थानम् न चेत् तत्र पतिसङ्गमस्तदा सर्वधनमिदं धर्मे व्ययित्वा दीक्षा ग्रहीष्यामि ।" इति चिन्तयित्वा निजवाहनमारुह्य चम्पापुरीं गता। तत्र प्रथमं देवालयं गता विधिना देवान् नमस्कृत्य प्रान्ते जिनदत्ताभिधानं गृहीत्वा पुनः प्रणामं चकार । इतश्च पूर्वमागतया देवभवनमध्यस्थया विमलमत्या स्वपतिनामोच्चारं श्रुत्वा हृष्टया पृष्टम्-भद्रे ! त्वया कस्याभिधानं गृहीतम् ? अथ तया पतितुल्यरूपलावण्यदेहोच्चत्वादिगुणानुमानेन तां स्वभगिनी सम्भाव्य तदने सर्वोऽपि निजपतिवृत्तान्तो जगदे । पुनः श्रीमत्या 'त्वं स्वसम्बन्धं वद' इति भाषिता विमलमती स्ववृत्तान्तं प्रोच्य ' यदर्थं त्वमिहागता सैवाह तव भगिनी' इति गदित्वा श्रीमती हृष्टां चकार । ततः सा विमलमती पितुर्वचनेन स्वगृहे तां नीत्वाऽऽगता । ततो द्वे अपि ते समदुःखे साध्वीसमीपे धर्म श्रृण्वन्त्यौ दीक्षार्थिन्त्यौ जाते। ततः पिता प्रोचे–'हे वत्से ! युवां द्वादश वर्षाणि प्रतीक्षेथाम् , कदापि युष्मत्पुण्ययोगेन पतिरायाति । यतः - भूमीतलि' भमंतेहिं मिलीइ जु मरीइ नहीं । बारवरसछेहिं जिम दवदंती नल मिलिउ ॥८४॥' इति प्रोच्य ते द्वे अपि महाऽऽग्रहेण दीक्षां याचमाने अपि तातेन द्वादश वर्षाणि स्थापिते । तदनु सर्व शृगारं मुक्त्वा पतिवियोगदुःखातुरे सुखपराङ्मुखे तिष्ठतः । इतश्च मूलसम्बन्धः कथ्यते - [ उत्तीर्णसमुद्रस्य जिनदत्तस्य विद्याधरराजपुत्र्या विज्जाहरीनाम्न्या सह पाणिग्रहणं विविधविद्याग्रहणं च ] यदा जिनदत्तः समुद्रमध्ये पातितस्तदा समुद्रदेवतया सत्पुरुषरत्नहत्याभयेन त्रिरुल्लालितः, तदा पूर्वपुण्यानुभावेनैकं फलकं स प्राप । अहो ! भाग्यवतां किं वाञ्छितं न स्यात् ? । यतः तृष्यम्बु, क्षुधि भोजनं, पथि रथः, शय्या श्रमे, नौ जले, व्याधौ सत्परिचारकौषधभिषक्सम्पद्, विदेशे सुहृत् । छायोष्णे, शिशिरे शिखी, प्रतिभये त्राणं, तमिस्र प्रभा, धर्मः संसरतां भवेद् बहुभवे चिन्तामणिर्देहिनाम् ॥८५॥ 1. भूमितले भ्रमभिर्मिल्यते, यतो म्रियते न हि, द्वादशवर्षान्ते दवदन्त्या नलो मिलितः ॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132