Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
[औदत्तश्रेष्ठिसार्थपृथग्भूतायाश्चम्पानगर्यागताया: श्रीमत्या विमलमत्या सहावस्थानम् ]
इत्थं चिन्तयन्त्यां तस्यां प्रवहणं वायुवेगेन चलत् कस्मिन्नपि द्वीपे लग्नम् । तत्र पृथगू भूत्वा स्ववाहनान्विता श्रीमती स्थिता ।
ततः श्रेष्ठी स्वपुरं प्रति गच्छन्निति दध्यौ, यथा- " मम श्रीमती कान्ताऽपि न जाता, जिनदत्तः पुत्रोऽपि नाऽऽसीत् , ततो मम द्वयमपि गतम् । यदुक्तम् -
निदाघे दाघार्तस्तरलतरतृष्णातरलितः, सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पक्के मग्नस्तटनिकटवर्तिन्यपि यथा,
न नीरं नो तीरं द्वयमपि' गतं दैववशतः ॥८॥ तथा 'हस्तो दग्धः, पृथुकोऽपि गतः' इति सत्यापितम् , तथा ममेहलोक-परलोकयोरपि द्वयं गतम् । यदुक्तम् -
जनापवादं कुलशीललाञ्छनं धनापहारं निजबन्धुनाशनम् ।
इहैव विन्दन्ति हतात्मपौरुषा नराः परस्त्रीनिरता निरन्तरम् " ॥८१॥ इत्यादि चिन्तयन् दशपु गतः श्रेष्ठी ।
नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे ।
भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥८२॥ - ततः श्रीमती चिन्तयति – किमहं करोमि ? पत्यौ लोकान्तरिते जीवन्ती किमहं करिष्यामि ? तस्मादिहैवानशनं गृहीत्वा परलोकं साधयामि । एवमनल्पान् विकल्पान् कल्पयन्त्यास्तस्याः . पूर्व स्वपतिना वार्तान्तरप्रोक्तं चम्पास्थस्वभगिनीस्वरूपं स्मृतिमायातम् । ततः साऽचिन्तयत् – चम्पापुरीस्थिताया निजपतिभार्याया विमलमत्याः समीपे गच्छामि, कदाचिद् दैवयोगेन तत्रस्थाया मम पतियोगोऽपि भवति । अहो ! असम्भाव्येऽपि वस्तुनि मनः कल्पनां करोति । यदुक्तम् -
- हीया ! मनोरह मा करउ जं कज्जह असमत्थ ।
सग्गि जि तरुवर मउरिया, तिहां कि वाही हत्थ ? ॥८३॥ ... 1. °मपि विनष्टं विधिवशात् ॥८०॥ प्रत्यन्तरे ॥ 2. सुभाषितत्वेनात्र मूले स्वीकृतः केवलं पु.प्रतावुपलभ्यमानः श्लोकोऽयं प्रक्षिप्त आभाति ॥ 3. हृदय ! मनोरथं मा कुरु यः कार्यस्य असमर्थः । स्वर्गे ये तरुवरा मुकरिताः तत्र किं वाह्यते हस्तः१॥ 4. तिहां पसारइ हत्थ ॥८३।। प्रत्यन्तरे ।।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132