Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 43
________________ जिनदत्तकथानकम् विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु सिया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥७०॥ सीलब्भट्ठाणं पुण नामग्गहणं पि पावतरुबीअं । जा पुण तेसिं तु गई को जाणइ ? केवली भयवं ॥७१॥" इत्यादि मनस्येव विचिन्त्य श्रीमती को पिधाय प्रोचे - " हा पाप! वचनमिदमश्रोतव्यम्, पुनरीदृशं वचो मा वादीः, न जाने क्व नरके त्वं यास्यसि ? यतः - "भक्खणे देवदव्वस्स, परत्थीण य संगमे । सत्तमं नरगं जंति, सत्तवारा य गोयमा ! ॥७२॥ तथा 'मम शीलधर्मप्रभावो यदि स्यात् तदा प्रवहणं ब्रडतु' इति तस्याः सत्याः शापेन यानपात्रं दोलायमानं दृष्ट्वा जनो जगौ -- रे दुरात्मन् ! त्वं सर्वमपि समुद्रे मज्जयिष्यसि । सर्वजनाक्रोशं निशम्य भीतः श्रेष्ठी श्रीमतीपादयोः पतित्वा 'मम दुष्टस्य दुष्कृतं क्षमस्व ' इति जगौ। 'हा पापिष्ठ हा अद्रष्टव्यमुख ! मां मा स्पृश, दूरे भव' इति तया धिक्कृतः सः। ततो जनो बभाषे-- मातः ! अस्मान् निरपराधान् रक्ष रक्ष । इति श्रुत्वा सा तत्कृपया स्वकरस्पर्शन प्रवहणं स्थिरीचकार । अहो ! शीलप्रभावः । यतः - हरति कुलकलक्कं लुम्पते पापपकं, सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ।।७३॥ अथ सा मनस्येवं खिद्यते, यथा - " हा तात ! दैवेन तत् किमपि मम पातितं यद् वक्तुमपि न शक्यते । यतः - विहिणो वसेण कज्ज जयम्मि तं किंपि दारुणं पडइ । जं न कहिउं, न सहिउं, न चेव पच्छाइउं तरइ ॥७४॥ तथा -- अन्न* चितवीइ अन्न हुइ, अन्न कीजइ अन्न थाइ । सूइ अन्न मनोरहे, अन्नेरडे विहाइ ॥७५॥ 1. शीलभ्रष्टानां पुनर्नामग्रहणमपि पापतरुबीजम् , या पुनस्तेषां गतिः [तां ] को जानाति ? केवली भगवान् ॥ 2. भक्षणे देवद्रव्यस्य, परस्त्रीणां च सङ्गमे सप्तमं नरकं यान्ति सप्तवारान् च गौतम !॥ 3. विधेर्वशात् कार्य जगति तत् किमपि दारुणं पतति यद् न कथयितुं न सोढुं न चैव प्रच्छादयितुं शक्यते ॥ 4. अन्यत् चिन्त्यते, अन्यद् भवति; अन्यत् क्रियते, अन्यद् भवति; सुप्ते अन्ये मनोरथाः, अन्यतराः प्रभाते ॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132