Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 50
________________ जिनदत्तस्य विद्याधर्या पाणिग्रहणं विद्यावाप्तिश्च वृक्ष क्षीणफलं त्यजन्ति विहगाः, शुष्कं सरः सारसाः, पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निर्द्रव्यं पुरु त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाज्जनोऽभिरमते, कः कस्य को वल्लभः ? ॥९८॥ अत्रान्तरे कन्याजनकः संप्राप्तः, प्रोक्तवांश्च – हे वरराज ! स्वकीयं वाञ्छितं याचस्व । तेनोक्तम् -- यदि याचितं ददासि तदा षोडशविद्या विमानं च देहि, नान्यत् किमपि प्रार्थये । ____ अथ राज्ञा चिन्तितम् – “अहो ! कथमनेन सम्प्रत्यागतेन मम गृहमर्म ज्ञातम् ? महच्चित्रमिदम् , परमेवं जाने 'पुत्र्यैव प्रोक्तम्, नान्यः कोऽपि कथयिता घटते,' तद् ददामि, यदेकस्य कस्यापि विद्या देया एव स्युः, अन्यथा गुरोक्रणित्वं भवति; अन्यच्चेदृशः पुरुषः संसारे दुर्लभोऽस्ति, अपरं जामाता, तदेते एवाऽऽभाणकाः सत्या जाताः, यत् ‘सुवर्ण' पुनः सुरभि ' 'इष्टं पुनर्वैद्योपदिष्टम् ' 'घतपूरं पुनस्तन्मध्ये घृतं क्षिप्तम् ,' तथा विद्या पात्रे दातव्या, यदाह - विज्जा' वि होइ बलिया, गहिया पुरिसेण भागधिज्जेण । सुकुलकुलबालिया विव असरिसपुरिसं पई पत्ता ॥९९॥ अन्यच्च विज्जा' अणुसरियव्वा, न दुव्विणीयस्स होइ दायव्वा । परिभवइ दुविणीओ तं विज्ज तं च आयरियं ॥१०॥ . पुनरेवमस्ति - विद्यया सह मर्तव्यं, न दातव्या कुशिष्यके । विद्यया लालितो मूर्खः, पश्चात् सम्पद्यते रिपुः ॥१०१॥ महापात्रश्चायं जामाता"। इति ध्यात्वा राज्ञा तत् सर्वमन्यदपि वस्तुजातं तस्मै दत्तम् । इत्थं तां कन्यां परीणीय महता महेन भूपतिप्रदत्तसौधमागत्य जिनदत्तः स्थितः । तत्र च पुण्यानुभावेन सुखेन कालं गमयति, यतः - धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः, किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः, किमथवा नानाविकल्पैर्नृणां, तत् किं यन्न ददाति वाञ्छितफलं स्वर्गापवर्गप्रदः ? ॥१०२॥ 1. विद्याऽपि भवति बलवती गृहीता पुरुषेण भागधेयेन, सुकुलकुलवालिकेत्र असदृशपुरुषं पति प्राप्ता ॥ 2. विद्या अनुसर्तव्या, न दुविनीतस्य भवति दातव्या; परिभवति दुर्विनीतः तां विद्यां तं च आचार्यम् ॥ .

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132