SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् तथा 'जह जह बंधइ नेहो पिय-पुत्त-कलत्त-मित्त-बंधूहिं । तह तह खिप्पइ बहुले संसारे घोरकंतारे ॥११०॥" ... [विमलमती-श्रीमती विज्जाहरीणां सहावस्थानं तपश्चर्यादिधर्मकरणं च] एवं महाशोकं कुर्वाणा विज्जाहरी स्वनाथविलोकनार्थमासन्नदेवालयं गता, तत्रापि तद्विरहेण रुदती सा लोकैः कारण पृष्टा जिनदत्तवृत्तान्तं प्रोचे । 'न जाने मां मुक्त्वाऽद्य रात्रौ क्वापि गतः' इत्युक्त्वा सा स्थिता । - ततो विमलश्रेष्ठिना निजजामातृनाम श्रुत्वा ध्यातम् जिनदत्तस्तावद् विद्यमानो जातः, तदेनां तद्वल्लभां गृहे नयामि यथा कस्या अपि भाग्येन स कदाचिदायाति । ततः श्रेष्ठिना तां सन्धीर्य स्वगृहं नीत्वा 'वत्से ! अत्र सुखेन तिष्ठ, अग्रे पुत्रीद्वयं ममास्ति, तृतीया त्वमपि पुत्री' इत्याद्यक्त्वा सबहुमानं स्थापिता। ततः सुखेन तास्तिस्रोऽपि नायिका मिथोबद्धस्नेहा मौनावलम्बिन्यस्तीववियोगातुरा विशेषतो धर्मध्यानं कुर्वाणाः सन्ति । यदुक्तम् - ओमिति पण्डिताः कुर्युरश्रुपातं च मध्यमाः । अधमाश्च शिरोघातं, शोके धर्म विवेकिनः ॥१११।। [वामनरूपधारिजिनदत्तकृतो मौनावलम्बिनिजपत्नीत्रयवार्तालापेन सर्वजनचमत्कारः] अथाऽन्यदा वामनेन रञ्जितो राजा नित्यं बहु प्रसाददानं दत्ते । स च तत्कालमेवाऽर्थिभ्यो यच्छति । प्रधानैरचिन्ति - वामनोऽसौ सर्व' कोशं रिक्तीकरिष्यति, ततः केनाप्युपायेन राजा दानं ददानो वार्यते । इति ध्यात्वा तै राज्ञो विज्ञप्तम् ,यत् – “स्वामिन् ! वामनस्येदं कथनीयम् , यत् त्वया सर्वो नगरलोको रञ्जितः, त्वं महान् कलावान् , परं यदि नगरेऽत्र वास्तव्यविमलश्रेष्ठिधर्मशालास्थाः पतिवियोगिनीः केनापि सहाऽजल्पन्तीस्तिस्रः स्त्रीरालापयिष्यसि तदा तव कला बुद्धिबलं च ज्ञास्यते, नाऽन्यथा" इति । एकदा तथैव राज्ञोक्ते वामनो जगौ – भूपते ! ताः स्त्रियः कीदृश्यः सन्ति ? पाषाणघटिताः, उत चित्रलेपकाष्ठनिर्मिता वा, देव्यो विद्याधर्यो वा ? इति श्रुत्वा राज्ञोचे - ता मानुष्य एव सन्ति । वामनः प्राह – “अहो ! तासामालापने का कथा ! देव ! यदि तव कौतुकं स्यात् तदा त्वत्सभाग्रे द्विपञ्चाशत्करप्रमिता शृङ्गारशिला नाम शिलाऽस्ति तामट्टहासेन हासयामि " । तथैव राजादेशाद् वामनेन सर्वां' शिलां पट्टदुकूलादिभिराच्छादितां 1. यथा यथा बध्यते स्नेहः प्रिय-पुत्र-कलत्र-मित्र-बन्धुभिः तथा तथा क्षिप्यते बहुले संसारे घोरकान्तारे ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy