SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् ___ राजोवाच – भो श्रेष्ठिन् ! आगच्छत निषीदत वदत केषु केषु देशेषु यूयं भ्रान्ता !, किं किं वस्तुपटलमानीतम् ?, पुनः क्वापि किमप्यपूर्वमाश्चर्य दृष्टम् ? ततः स्पष्टं सकष्टं श्रेष्ठयाचष्ट - राजन् ! एकत्र कच्छे मया वृतिश्चिर्भटकानि खादन्ती दृष्टा । राजाऽऽह - अघटमानमिदम्, इत्थं कथं स्यात् ? श्रेष्ठ्याह -कथमिदं न स्यात् ?, यन्मदीयां श्रियं राजाऽन्यस्मै विटाय दद्यात् , 'यतो रक्षा ततो भयम् ' इति त्वया प्रजापालेनापि सत्यापितम् । 'अहो! इदं स्वरूपमस्माकमज्ञातम्' इति वदति राज्ञि स धूर्तस्वरूपमुक्त्वा जगौ - देव ! तवाऽऽश्वासं विना कोऽपि कस्यापि किमपि ग्रहीतुं शक्नोति ? यमं विना किं शिशवो म्रियन्ते ? ततो न्यायधर्मनिष्ठो राजा धूर्तावानाय तद्गृहे पुरारक्षान् प्राहिणोत् । ततस्ते श्रेष्ठिगृहे गत्वा द्वाःस्थानां राजादेशं जगुः । ते मध्ये गत्वा ‘देव ! द्वितीयनवीनागतहापाकष्ठिकृतरावीव्यतिकरे त्वां भूपतिराह्वयति' इति भाषन्ते स्म । ततस्तेन पुरारक्षाः क्षणं स्थापयित्वा गौरविताः । ततः सकलकोशसारै रत्नभारैविशालं सुवर्णस्थालं भूत्वा जात्यतुरंगममारुह्य सर्वमूषणभूषिताङ्गः कृत्रिमश्रेष्ठी सभां गतः । ततोऽपूर्वैरपूर्वस्तुभिरुपदा राज्ञः कृता, यतस्तस्य पितुः किमपि याति ? यदि याति तदा तस्य कृपणश्रेष्ठिनः सर्व याति । पुनस्तस्य हापाकस्य क्षेमक्षितिर्न ह्यासीत् । तथा तं कृतकं सत्यं च श्रेष्ठिनमालोक्य सर्वे राजादयो विस्मितमुखाः शिरो धूनयन्तश्चिन्तयन्ति – अहो ! आकृत्या सदशत्वं नेदृशं भूतं न भावि, तदेतयोर्मध्ये कः कूटः ? । ततो राज्ञा पृष्टे श्रेष्ठिभ्यां स्वस्वसम्बन्धे प्रोक्ते राज्ञा कारणिका आहूयाssदिष्टाः – निर्णयः क्रियतामिति । किमनेन दुर्दशालयेन ?, अहो ! लोभस्त्रिभुवनं परावर्त्तयति यदीदृशा न्यायकारिणः प्रधानपुरुषा अपि येन लोभेन मुह्यन्ति । अतः कान्तीपुर्या मकरध्वजराजराज्ये सरोमध्यस्थेन मस्तकेन सत्यमुक्तं यद् ‘एकेन बुडति' इति । लोभो' सव्वविणासी, लोभो परिवारचित्तभेयकरो । सव्वावइ-कुगईण लोभो संचाररायपहो ॥१२१॥ ततः सर्वैर्मन्त्रिभिविमृश्य प्रोक्तम् - राजन् ! उपदाकारी प्रमाणीक्रियताम् , सम्यग्ज्ञानाभावात् । ततो राज्ञोचे - नैवम्, किं कार्यमुपदया ?, सत्यं न्यायं कुरुत । ततस्तैरूचे-यद्येवं तर्हि न वयं परमार्थ वि : । ततः स्वबुद्धया राज्ञोचे - भोः प्रधानाः ! ___ 1. लोभः सर्वविनाशी, लोभः परिवारचित्तभेदकरः, सर्वापत्-कुगतीनां लोभः सञ्चारराजपथः ॥ . . .
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy