SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विमलमतीवक्तव्ये हापाकश्रेष्ठयुदाहरणम अस्य श्रेष्ठिनो गृहात् प्रियाद्वयमाकार्य यूयं कथयत 'एतयोर्द्वयोरेकः सत्यो भर्ता युवाभ्यामङ्गीक्रियताम्' इति । ____ अथ मन्त्रिप्रहितै राजपुरुषैपिाकस्य गृहं गत्वा राजादेशे प्रोक्ते ताभ्यां द्वाभ्यां स्त्रीभ्यां सर्वशृङ्गारं कृत्वा याप्ययानमारुह्य राजसभां गच्छन्तीभ्यां मार्गे मिथः प्रोक्तम् - " राजादेशे सति कः स्वीकरिष्यते ? यः सम्प्रति नवीनो विदेशागतोऽस्ति स एव स्वीयपतिः सम्भाव्यते, यतः कदर्यप्रकृतिरयम् , प्रकृतिश्च दुस्त्याज्या यदुक्तम् – 'या यस्य प्रकृतिः स्वभावजनिता दुःखेन सा त्यज्यते । ततोऽयं स्वपतिः कदर्यधुर्यः स्वकीये शिरस्याऽऽजन्मभग्नोऽस्त्रि, अनेनात्मीयमुदरं सदा ज्वालितम् , असौ च द्वितीयश्रेष्ठी निजोदरं निर्वापयति, तदेतयोर्मध्ये कोऽङ्गीकरणीयः ?" इति परस्परेणोक्ते विमृश्य वृद्धया भणितम् – 'यो दत्ते स देवता' अमुमेव न्यायमादृत्यायमुदार एव स्वीकार्यः, पुनस्तस्य पापिनः कृपणमुख्यस्य नामापि न ग्राह्यम् । ततो द्वितीययोक्तम् - इदमेव सुन्दरं प्रोक्तम् , ममापि रुचितम् । इत्थं मिथः साम्मत्ये कृते सभायां ते द्वे समेते । राजोचे - भोः सुन्दयौं ! यो द्वयोर्मध्ये सत्यः श्रेष्ठी स बाहौ ध्रियताम् , पुण्यं पापं च युवयोर्मस्तके, अत्रार्थे वयं निष्कलङ्काः किमपि न विद्मः । इति राज्ञोक्ते ताभ्यां एकभविनीभ्यां विषयलोलाभ्यां कृत्रिमश्रेष्ठी स्वीकृतः । ततः सत्यश्रेष्ठी राजादेशाद् गलहस्तितः । ततोऽयं ग्लानिं गतः निराधारो जातः काष्ठवदचेतनोऽभूत् । _____ अत्रान्तरे राजजनैरान्दोल्यमानं ताड्यमानं च तं दृष्ट्वा सदयहृदयो धूर्तहापाको दध्यौ – हहा! अस्य हृदयं स्फुटिष्यति, अहं हत्याऽपवादी भविष्यामि, मया तु स्ववाञ्छितं पूरितम् , कस्या अपि वर्ताया अवसानं न गृह्यते, अस्य सर्वस्वमस्यैवार्यते । इति ध्यात्वा कृत्रिमश्रेष्ठी विडम्बनाकरान्' जनान् निवार्य राजानमूचे- हे कृपालुभूपाल । यदि मयि छलं न स्यात् तदा धर्मार्थ युक्तं किञ्चिद् वदामि । ततो राजोचे- हे श्रेष्ठिन् ! भवतो महापराधस्यापि सम्प्रति दण्डं न करोमि, यथेच्छं वदेति । ततो धूतोंऽवदत् - देव ! अयमेव श्रेष्ठी सत्यः, अहं तु कूटः । इति प्रोक्ते राज्ञा च साश्चर्येण 'कथम् ?' इति पृष्टे तेन सर्वो मूलवृत्तान्तः कथितः । ततो धूर्तः सर्व श्रेष्ठिनोऽर्पयित्वा ब्रूते - दातव्यं भोक्तव्यं, सति विभवे सञ्चयो न कर्तव्यः । यदि सञ्चयं करिष्यसि, हापा ! पुनरागमिष्यामि ॥१२२॥ J-5
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy