SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विमलमतीवक्तव्ये हापाकश्रेष्ठयुदाहरणम ततः प्रिययोर्द्वयोः सुवर्णभूषणानि दुकूलानि बहूनि दत्तानि स्वयं परिहितानि च । ततो वाणिपुत्राः द्वारपालाद्याः कर्मकराश्च विदेशविक्रेतव्यसूक्ष्मचीवरपुट्टलिकाश्छोटयित्वा परिधापिताः । ततो गोधूम-तन्दुल-घतादि जनैरानाय्य पक्वान्न-खण्डखाद्यादि संस्कृत्य संस्कृत्य स्वयं भुङ्क्ते, सर्व कुटुम्बादि भोजयते च । ततो गृहसमीपे स श्रेष्ठी दानशालां मण्डयित्वा दीनानाथेभ्यो भोजनं यच्छति, साधमिकवात्सल्यं विधत्ते, सर्वचैत्यालयेषु धनव्ययं कुर्वाणोऽस्ति, भूरिभट्ट-बन्दिजनादीनां च वाञ्छितं पूरयन्नस्ति । दोलाखट्वारूढः सर्वकालं गीतगानं कारयति, भार्याद्वयेन च सारिपाशकबूते रमते । इत्थं तं विलसन्तं दृष्ट्वा जनो वक्ति - अहो ! असम्भाव्यं दृश्यताम् , श्रेष्ठिनोऽपि प्रकृतिपरावर्तों जात इति । तेन धूर्तेन सत्योऽयमर्थः कृतः, यथा धणु' संचई केई कृपण, विलसीजई छयल । रंगि तुरंगम जव चरई, हल वहिय मरई बइल्ल ॥११९॥ तथा - कदर्योपाजिता लक्ष्मी गो भाग्यवतां भवेत् । दन्ता दलन्ति कष्टेन, जिह्वा गिलति लीलया ॥१२०॥ इतश्च कियत्यपि गते काले स कृपणश्रेष्ठी विदेशादाययौ, सर्वक्रयाणकं दानमण्डपिकायामुत्तार्य स्वगृहं रात्रौ समागतो भणति — भो भो द्वारपालाः ! द्वारमुद्घाटयत । तैरुक्तम् - कस्त्वम् ? । सोऽब्रवीत् -- अहं हापाकश्रेष्ठिनामा गृहस्वामी। तैरुक्तम् - रे ! को हापाकः ?, एकोऽस्माकमग्रेऽपि श्रेष्ठि हापाकोऽस्ति, त्वं नवीनः कोऽपि धूर्तः । स दध्यौ - सम्प्रति नेते मां लक्षयन्ति, प्रातर्वार्ता । इति ध्यात्वा तत्र श्रेष्ठी स्थितोऽचिन्तयत् - ननु द्वितीयः कोऽसौ हापाक ? । इति मनसि खिद्यमानो महाा निशां बहिनिर्गम्य प्रातमध्ये प्रविशन् स द्वाः स्थैर्गलहस्तितः । तदा स कृपणश्रेष्ठी कथञ्चिन्मध्ये निरीक्षमाणो दोलाखट्वारूढं कृत्रिम हापाकश्रेष्ठिनं दृष्ट्वोदरे दाहे पतितेऽचिन्तयत् - अहो ! केनापि धूर्तेन मम गृहसर्वस्वं भक्षितम्, अहं प्रवेशमपि न लभे, धनिकोऽप्यहं चौरो जातः, कस्याग्रे स्वदुःखमिदं वच्मि ? परं 'दुर्बलस्य बलं राजा' इति ध्यात्वा पूगीफल-मदनफल-निम्ब-बिल्व-बदरीफलादि ढौकनिकां लात्वा राजसभां गत्वा तां पुरो मुक्त्वा प्रणामं कृत्वा हापाकः स्थितः । -- 1. धन सञ्चयन्ति केऽपि कृपणाः, विलसन्ति छेकाः । रङ्गेन तुरङ्गमा यवान् चरन्ति, हलं उद्ध्वा म्रियन्ते बलीवः ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy