Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 32
________________ जिनदत्तस्य संसारसुखविरागः [ पित्रादेरुपदेशानन्तरमपि जिनदत्तस्य धर्मप्रवृत्तिस्थैर्यम् ] पुनः पितृवन्मोहवशान्मात्रा सर्वकुटुम्बेन मिौरन्यैरपि स्वजनपरिजनैर्यथाई शिक्षितोऽपि स विरक्तो निर्विकारः कुमारः संसारसुखप्रवृत्तिं न चकार कदापि । पुनर्लोकाः केऽपि चैवं शिक्षयन्ति यथा - "भोः कुमार ! कदाग्रहो न क्रियते यावती भूमिर्गृह्यते तावती मुच्यते तथा द्विहस्ताभ्यां कार्य कार्यमिति, शिक्षादायिनायिकाजडपुत्रवत् तवापि दन्तपातः कदाग्रहेण भावी, तथा धर्मज्ञेनापि पितरौ मान्यौ, यतः - आस्तन्यपानाजननी पशूनामादारलाभाच्च नराधमानाम् । आगेड कमग तु मध्यमानामाजीवितात् तीर्थमिवोत्तमानाम् ॥२०॥" इत्यादिका या शिक्षा तैर्दत्ता सा सर्वाऽपि तस्य भृतवटोपरि व्यूढा, परं तया संसारशिक्षया तस्य कुमारस्य मनसि प्रत्युत हास्य जातम् - "अहो ! वृथैव लोकैः स्वात्मा स्वशरीरादि का वि । दण्ड्यते, अतोऽनर्थदण्डोऽयम्, अतो धर्मत्यैव शिक्षा दातव्या यतः उबएसमंतरेण' वि कामत्थेसु कुसलो सय लोओ । धम्मोवगहण सिक्खं विणा न, ता तीइ जइयव्वं ॥२१॥ तथा श्रोतुररुचिसम्भवेऽपि हितशिक्षादानं घटते, यदुक्तम् - परो रुष्यतु वा मा वा विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा, स्वपक्षगुणकारिणी ॥२२॥ एवं विचिन्त्य स पुण्यात्मा विशेषतो धर्मकर्म करोति । [पितृसङ्केतितद्यूतकारैः सह युतरमणे जिनदत्तस्यैकादशकोटिद्रव्यहानिः] अन्यदा अनुत्पन्नापरोपायेन पित्रा द्यूतकारवर्गः सङ्केतितः यथा - अयं मत्पुत्रो निजसमुदायान्तर्गृह्यताम् । तैर्दृष्टैः ‘भवत्वेवम्' इतिष्ठवचोऽङ्गीकृतम् । एकस्मिन् दिने स जिनदत्त: सौवर्णसुखासनारूढो जिनालय गच्छंश्चतुष्पयमध्ये द्यूतकारविलग्योत्तारितो भाषितश्चस्वमद्य द्यूते रमत्व । इति श्रुत्वा द्रव्येण होडवाहबूतनियम परिग्रहप्रमाणमध्ये स्मृत्वा च तद्वचः कर्णे चित्तेऽपि न धत्ते स्म कुमारः । तथापि प्रसह्य मनसा बिनापि तैयूँतकारैस्तत्प्रवृत्ति कारितः । ततो धूतस्तैः पूर्व कन्यपि लक्षाः स जापितः , पश्चादेकादश द्रव्यकोटीारितः । एवं स रममाणोऽपराह्ने सुकुमारतया क्लान्त उत्तिष्ठन् हारितद्रव्यं तैर्याचितः । ततस्तेन द्रव्यार्पणार्थं 1. उपदेशमन्तरेणापि कामार्थयोः वुशलः स्वयं लोकः । धर्मोपग्रहणं शिक्षा विना न, तस्मात् तस्यांशिक्षायां पतितव्यम् ॥ 2. जापितः = जयं प्रापित.॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132