Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 31
________________ जिनदत्तकथानकम् अन्यदा श्रेष्ठिना समाय पुत्रो भाषितः - "वत्स ! यद्यपि कश्चिदनिर्वाही देवगुरुप्रसादेनात्मीये न विद्यते, यतः कर्म करा वणिक्पुत्रा बहवः सन्ति त एव सर्व कुर्वन्तः सन्ति, तथापि त्वदुचितानि कार्याणि त्वयैव विधेयानि, यतः - दाने तपसि मृत्यौ च भोजने नित्यकर्मणि । विद्याभ्यासे सुतोत्पत्तौ परहस्तो न विद्यते ॥ १४ ॥ तथा तव स्थाने त्वमेवासि, नान्यः, त्वं चैकमतिः, गृहस्थस्य तु त्रिवोऽपि तुल्यः स्यात्, शास्त्रेऽप्येवमस्ति - अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयेत् ॥ १५ ॥ अन्यच्च यस्य त्रिवर्गशून्यस्य दिनान्यायान्ति यान्ति च । स · लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥ १६ ॥" स कुमार एवमाकर्ण्य स्त्रमनसि चिन्तितवानिति -- "तात इयदेव वेत्ति. न पुनः शास्त्रान्तररहस्यम्, तच्चेदम् - 'दहइ गोसीस सिरिखंड छारक्कए, छगलगहणटू एरावणं विक्कए । कप्पतरु तोडि सो कयर वद्धारए, जुजिविसएहिं मणुयत्तणं हारए ।॥ १७ ॥ तथा अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद् विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमः हाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धु प्रयतते ॥ १८ ॥ तातेन यदुक्तं 'त्रिवर्गः साध्यः' तत्रापि धर्म एव सारः, यतः त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ । १९॥" ___ 1. दहति गोशीर्ष श्रीखण्डं क्षारकृते, छगलग्रहणार्थ औरावणं विक्रीणाति । कल्पतरूं त्रोटयित्वा स बकर पद्धं पति, पृथग्विषयैः मनुष्यत्वं हारयति ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132