Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 39
________________ जिनदत्तकथानकम् उद्यमे नास्ति दारिद्रयं, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् ॥५२॥ लोकेऽप्येवमस्ति – 'यः सुप्तः स भूत इव, यो जागर्ति स मार्गयति' । 'अत्र किं किं भविष्यति ?' इति चिन्तयता तेन दृष्टम् – पूर्व कुमारीमुखाद् धूम्रकलिका, पश्चात् कालदारुणो महाकायो रक्ताक्ष उत्फणः फणी निर्गतः। ततः फूत्कारान् मुञ्चन् शय्योपरि गत्वा रोषेण मृतकं दृष्ट्वा यावत् पश्चादागत्य नागः कन्यामुखं प्रविशति तावद् जिनदत्तेन हक्कितः - रे दुष्ट ! चौर्यवृत्त्या मनुष्यं दष्ट्वा क्व यास्यसि ? ततः सर्पः सदर्पस्तं प्रति धावितः । जिनदत्तेन तु पुच्छे धृत्वोर्वीकृत्य पुनः पुनरन्दोलितः । ततः सोऽधोमुखत्वेन गलगतान्त्रत्वादबलोऽभवत् । अहो ! साहसवतां को न हि वश्यः स्यात् , यदुक्तम् - उद्यमः साहसं धैर्य, बलं बुद्धिः पराक्रमः । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥५३।। साहण' सउण न चंदबल न वि जोयइ धण ऋद्धि । इक्कलउं लक्खहं भिडइ, जिहां साहस तिहां सिद्धि ।।५४।। ततो जिनदत्तेन सदयहृदयेन चिन्तितम् – “हहा ! कथमेनं जीवं कदर्थयामि ? यद्यस्य पादौ स्यातां तदाऽयं पलायते, अथास्य वाचा स्यात् तदा 'मां मुञ्च' इत्येवं वक्तुं शक्नोति, अथ हस्तौ स्यातां तदा तौ स्वस्यान्तरे ध्रियते । " इति विचिन्त्य स सर्पः केहलीमध्ये क्षिप्तः । कुमारेण द्वयं कृतम् – सुस्थममारिश्च । तथा लोकस्याभाणको सत्यापितो यथा - 'न सपों म्रियते, न यष्टिर्भज्यते' इति । अहो ! सज्जनानामीदृशमेव लक्षणं स्यात्, यतः - येषां मनांसि करुणारसरञ्जितानि, येषां वांसि परदोषविवर्जितानि । येषां धनानि सकलार्थिजनाश्रितानि, तेषां कृते वहति कूर्मपतिर्धरित्रीम् ॥५५॥ अथ स कुमारः सुस्थो जातश्चौरनिग्रहात् । ततः कुमारी प्रबुद्धा कुमारं प्रति वक्तिहे सुभग ! महच्चित्रकरमिदं द्वयम् – ममोदरे महती निवृतिर्गतशल्यसूचिनी, तव जीवितं मदीयभाग्यसूचकं चेति, त्वं किमपि कारणं वेत्सि । ततः सोऽपि सर्व रात्रिवृत्तान्तमूचे । हृष्टा राजपुत्री दध्यौ – जयन्ति मम पुण्यानि येनेदं नररत्नं न विनष्टम् । ततः प्रतिज्ञातं ___ 1. साधनानि शकुनानि न चन्द्रबलम् , नापि पश्यति धनं ऋद्धिम्, एको लक्षैः [ सह ] युध्यते, यत्र साहसं तत्र सिद्धिः ॥ 2. केहली= (१) लघुकूप, ‘कियाळी' इति भाषायाम् ॥ 3. आभाणक-किंवदन्ती॥

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132