Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
इत्यादि दीनवाक्यानि श्रुत्वा तस्य करुणापरिणामेन तदुःखं प्रतिबिम्बितम्, यतः
विरला जाणंति गुणे, विरला पालंति निद्धणे नेहं ।
विरला परकज्जकरा, परदुक्खे दुक्खिया विरला ॥४१॥ तथा च -
' सज्जनस्य हृदयं नवनीतं ' गीतमत्र कविभिन तथा तत् ।
अन्यदेहविलसत्परितापात् सज्जनो द्रवति, नो नवनीतम् ॥४२॥ ततस्तेन चिन्तितम् -
— अस्थिरेण शरीरेण स्थिरं धर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणा प्रापूर्णका इव ।।४३॥' परोपकृतिनिरतेन तेन प्रोक्तम् - त्वं स्वस्था भव, तव पुत्रस्य स्थानेऽहं यास्यामि । तयोक्तम् – वत्स ! नैवं स्यात् , त्वमपि कस्या अपि मातुः पुत्रः, तस्या अपि दुःखं मम तुल्यम्, आत्मनिष्ठया परनिष्ठा ज्ञायते, यतः -
सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति धर्मम् ।
आपद्गता निष्करुणा भवन्ति, आर्ता नरा धर्मपरा भवन्ति ।४४।। एवं श्रुत्वाऽपि स्वप्रतिपन्नवचनभङ्गभयात् साहसात् परोपकारकरणात् स्वकायनिरपेक्षत्वाच्च जिनदत्तो महाऽऽग्रहेण तां मालिक स्त्रियं मानयित्वा पुष्पाण्यादाय जिनमर्चयित्वा सज्जो भूत्वा स्थितः ।
तावदारक्षका ‘रे गृहान्निस्सर निस्सर' इति हक्कयन्तः समेताः । तदा स सलीलमुत्थाय खड्गं गृहीत्वाऽग्रेऽभूत् । एवं धीराणामुचितम् , यतः –
जीयं कस्स न इट्ट ? , कस्स न लच्छी य वल्लहा होइ ! । अवसरवडियाण पुणो दुन्नि वि धीराण न हु किंचि ॥४५॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् ।
विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥४६॥ 1. विरला जानन्ते गुणान् , विरलाः पालयन्ति निर्धने स्नेहम् , विरलाः परकार्यकराः, परदुःखे दुःखिता विरलाः ।। 2. जीवितव्यं कस्य न इष्टम् ?, कस्य न लक्ष्मीश्च वल्लभा भवति ?; अवसरपतितानां पुनः द्वे अपि धीराणां न खलु किञ्चित् ।।

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132