Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
जिनदत्तकथानकम्
[वसन्तपुरराशोऽरिमर्दनस्य वर्णनम्] तत्राऽरिमर्दनो नाम राजा, यः सौम्यो दाता विशेषज्ञः कृतज्ञश्चास्ति, यतः
त्यजेत् स्वामिनमत्युग्रमत्युग्रात् कृपणं त्यजेत् ।
कृपणादविशेषज्ञ, तस्माच्च कृतनाशनम्' ॥४॥ अन्यच्च यो गम्भीरप्रकृतिः पिशुनवचनप्रेरितोऽपि कर्णदुर्बलो न जायते, यतः
घटवत् परिपूर्णोऽपि विदग्धो रागवानपि । ग्रहीतुं शक्यते नैव पार्थिवः कर्णदुर्बलः ॥५॥
[जीवदेवश्रेष्ठिवर्णनम् ] तस्य पुरस्य मध्ये नगरमुख्यः प्रसिद्धो जैनो बहुधनकोटीश्वरो जीवदेवश्रेष्ठी ।
सत्वेऽपि र-नकोटीनां तस्य रत्नत्रयी परम् । आसीददूषण साधुकोटीरस्य' विभूषणम् ॥६॥ मनो-वाक्-कायचेष्टासु धर्मस्तस्यावतिष्ठते । अर्थो वचसि कायेऽपि कामः काये कदाचन ॥७॥
__[जिनश्रीश्रेष्ठिनीवर्णनम्] तत्प्रिया जिनश्री नाम पतिमार्गानुगामिनी गृहस्वामिनी गजगामिनी तथा सतीत्वादिगुणैः सा निजवंशतिलकभूता, यतः -
सतीत्वेन महत्त्वेन वृत्तेन विनयेन च । विवेकेन स्त्रियः काश्चिद् भूषयन्ति धरातलम् ॥८॥
[जीवदेवश्रेष्ठिपुत्रजिनदत्तवर्णनम्] तत्पुत्रो भाग्यसौभाग्यनिधिः सदा सदाचारो जितेन्द्रियः सुशीलो जिनदत्तो नाम कुमारः। तदीयमौदार्यादिगुणवृन्दमेकया जिह्वया वर्णयितुं न केनापि शक्यते, तथापि केऽपि द्वित्राः पवित्रास्तद्गुणा वर्णिकामात्रा अत्राभिधीयन्ते, यथा
परपरिवादे मूकः परनारीवक्त्रवीक्षणेष्वन्धः ।
पङ्गुः परधनहरणे, स जयति लोके महापुरुषः ॥९॥ 1. कृतघ्नम् ॥ 2. श्रेष्ठिमुख्यस्य ॥

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132