Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
बमोऽस्तु अमाय भगवते महावीराय
श्रीगुणासमुद्रशिविरचितं जिनदत्तकथानकम् ॥
ॐ नमः सिद्धम् ॥
[मङ्गलम् ] श्रीशारदाबासवसेव्यमान आबालकालाद् दलिताभिमानः ।
गुणैरसङ्ख्यैः परिर्द्धमानः सतां श्रिये श्रीजिनवर्धमानः ॥१॥ धर्मो जयति, धर्मफलानि किञ्चिदुच्यन्ते, यत :
धर्मादवाप्यते राज्य, धर्मात्, सुखफलोदयः ।
धर्मादवाप्यते सिद्धिस्तस्माद् धर्म समाचर ॥१॥ तथा अमूर्तोऽमि, धर्मा, बाह्यलक्षणैर्मीयते, यतः -
धरान्तःस्थं तहोमसमुच्छ्रयेणानुमीयते ।
तथा पूर्वकृतो धर्मोऽप्यनुमीयेत. सम्पदा ॥२॥ अथ भो भो भव्याः ! श्रुणुत जिनदत्तकथानकात् पुण्यफलानि, यथा
[वसन्तमुरवर्णनम्] । भरतखण्डमण्डनं वसन्तपुरं नाम नगरम् । किं विशिष्टम् ?
यस्मिन् देवगृहेषु दण्ट्पटना,स्नेहक्षयो दीपके, 'अन्तर्जाङ्गुलिकालय द्विरसनाः; खड्गेषु मुदिता । बादस्तर्कविचारणासु, विपणीश्रेणीषु मानस्थिति----
बन्धः कुन्तलवल्लरीषु, सततं, लोकेषु नो दृश्यते ॥३॥ ____ 1. गारुडिकगृहमध्ये ॥

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132