________________
१४
विषयानुक्रमः
निजनृप-नगरादिरक्षार्थ सपत्नीकस्य जीवदेवश्रेष्ठिनो जिनदत्तसमक्षमात्मसमर्पणम्
५०-५३ जिनदत्त-तज्जननी-जनकमेलापकस्य विस्तरतो वर्णनम्
५३-५७ जिननी-जनक-जिनदत्तानां परस्परवृत्तान्तनिवेदको वार्तालाप:
५७-६२ ज्ञातवृत्तान्तस्यारिमदननृपस्य जिनदत्तेन सह मिलनं परस्पर वार्तालापश्च
६२-६६ जिनदत्तकृतगतकाररक्षादिवर्णनम्
६६-६७ निजपुत्रीसौग्यलता-२ जिनदत्तयोः पाणिग्रहणानन्तरमरिमर्दननृपस्य जिनदत्ताय निजराज्यदानम् [अत्र परिग्रहत्यागोपदेश: ७१ पत्रे]
६७-७३ धर्मघोषमुनिदेशनाश्रवणानन्तरमरिमद ननृप-जीवदेवश्रेष्ठि-जिनश्रीधेष्ठिनीनां दीक्षाग्रहणम्, धर्मघोषमुनेश्च द्वादशभावनादिप्ररूपक: विस्तरतो धर्मोपदेशः
७३-८० जिनदत्तनृपस्य धर्मप्रवृत्तिः
८-८४ जिनदत्तनिर्मापितजिनमन्दिरवर्णनम्
८०-८१ जिनदत्तकृतद्रव्य पूजा ज्ञानभाण्डागारनिर्मापण-श्रीसङ्घभक्ति-उभयकालावश्यकक्रियादीनां विस्तरत उपदेशात्मक वर्णनम्
८१-८३ अरिमर्द नमुन्यादीनां वसन्तपुरागमनं ततो विहरण च
८३-८४ अरिमर्दन-जीवदेवादिमुनिदेहावसानश्रवणानन्तर दीक्षाग्रहणनिश्चितमनसो जिनदत्तनृपस्य दीक्षाग्रहणनिषेधप्ररूपकस्य तदमात्यस्य च विस्तरतो संवादः
८४-८९ प्रवजितुकामस्य जिनभवनस्थितस्य जिनदत्तानृपस्य केवलज्ञानावाप्तिः, जिनदत्तकेवलिनो धर्मदेशना च ८९-९१ जिनदत्त केवलिकथिता निजपूर्वभवकथा
९१-९४ विमलमत्यादीनां जिनदत्तात्नीनां जातिस्मरणम्, दीक्षाग्रहणम् , जिनदत्तकेवलिमोक्षगमनं च जिनद-विमलप्रतिपुत्रस्य विमलवुद्धिकुमारस्य राज्याभिषेक: श्रेयःसुखोपभोगश्च ग्रन्थकारप्रशस्ति: