SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः मङ्गलम् वसन्तपुर-अरिमर्दननृप-जीवदेवश्रेष्ठि-जिनश्रीश्रेष्ठिनी-जिनदत्तानां परिचयः जिनदत्त-विमलमत्योः पाणिग्रहण जिनदत्तस्य विषयविरागश्च संसारप्रवृत्तिविषये पित्रादेरूपदेशानन्तरमपि जिनदत्तस्य धर्मप्रवृत्तिस्थैर्यम् पितृसङ्केतितद्युतकारैः सह गुतरमणे जिनदत्तस्य द्रव्यहानिः हारितद्रव्यलज्जया विमलमतिं तत्पितृगृहे मुक्त्वा जिनदत्तस्य प्रच्छन्नं विदेशगमनम् दशपुरवास्तव्यऔदत्तप्रेष्ठिगृहे जिनदत्तस्य प्रतिपन्नपुत्रत्वेनावस्थानम्, औदत्तप्रेष्ठिना सह सिंहलद्वीपगमनं च ८-९ सिंहलद्वीपगतस्य जिनदत्त:य मालाकारीपुत्रस्थाने श्रीमतीनाम्न्या राजकन्याया; प्राहरिकत्वेन गमनम्, जिनदनकृतश्रीमत्युदरगतसर्पनिग्रहेण श्रीमतीराजकन्याया व्याध्यपगमः, जिनदत्त-श्रीमत्योः पाणिग्रहणं च ९-१३ श्रीमतीसहितस्य जिनदत्तस्यौदत्तत्रेष्ठिना सह स्वदेशगमनप्रस्थानम् १३-१५ श्रीमतीरूपमुग्धौदत्तोष्ठिकृत: समुद्रे जिनदत्तप्रक्षेपः, श्रीमतीविलापः, श्रीमतीशीलप्रभावभीतस्यौरतश्रेष्ठिन: श्रीमती प्रति क्षमायाचना च १५--१७ औदत्तभोष्ठिसार्थपृथग्भूतायाश्चम्पानगर्यागतायाः श्रीमत्या विमलमत्या सहावस्थानम् १८-१९ उत्तीर्णसमुद्रस्य जिनदत्तस्य विद्याधरराजपुत्र्या विद्याधरीनाम्न्या सह पाणिग्रहणं विविधविद्याग्रहणं च १९-२३ जिनदत्तकृतं चम्पानगर्या विद्याधरीपत्नोपरिहरणम्, वामनरूपविकृर्वणं च २४-२५ विद्याधर्याः परिदेवनम्, विमलमती श्रीमती-विद्याधरीणां सहावस्थानम्, तपश्चर्यादिधर्मकरणं च २५-२६ वामनरूपधारिजिनदत्तकृतो मौनावलम्बिनिजपत्नीत्रयवार्तालापेन सर्वजनचमत्कारः २६-२८ विमलमतीकथितं चित्तव्यामोहनिषेधे हापाकोष्ठयदाहरणम् २८-३३ जिनदत्तकृतं मदोन्मचहस्तिवशीकरणम्, प्रतिज्ञाबद्धचम्पानरेशस्य वामनरूपधारिणे जिनदत्ताय निजकन्यादानविषये चिन्ता च ३४-३७ केवलज्ञानिकथित जिनदत्तस्य वामनस्वरूपकरणम्, कृतस्वाभाविकरूपस्य जिनदत्तस्य निजभार्यात्रयेण मेलापकश्च ३७-३९ निजपुत्रीमदनमजरी-जिनदत्तपरिणयनपूर्वकं चम्पानरेशस्य जिनदत्ताय निजराज्यसमर्पणं वीक्षाग्रहण च ३९-१० जिनदत्तराज्यद्धिमुद्दिश्य लोकानां वर्णवाद: ४०-११ निजपत्नीभिः सह बिरहदु:खानुभववार्तायां जिनदत्तस्य कमेदियफलनिवेदक वक्तव्यम् ४१-४३ जननी-जनकस्मरणाद् जिनदत्तस्य वसन्तपुरं प्रति प्रस्थानम् ४४-१६ जिनदत्तसैन्यभीतवसन्तपुरनरेशारिमर्दनप्रेषितढौकनादेजिनदत्तकृतो निषेधः । अरिमर्दनसत्वगुणपरीक्षणार्थ जिनदत्तकृतायाश्च सपत्नीकजीवदेवशोष्ठिसमर्पणाज्ञाया अरिमर्दननरेशस्याननुपालनम्
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy