Book Title: Jindutta Kathanakam
Author(s): Omkarshreeji
Publisher: Jain Atmanand Sabha
View full book text
________________
विषयानुक्रमः
मङ्गलम् वसन्तपुर-अरिमर्दननृप-जीवदेवश्रेष्ठि-जिनश्रीश्रेष्ठिनी-जिनदत्तानां परिचयः जिनदत्त-विमलमत्योः पाणिग्रहण जिनदत्तस्य विषयविरागश्च संसारप्रवृत्तिविषये पित्रादेरूपदेशानन्तरमपि जिनदत्तस्य धर्मप्रवृत्तिस्थैर्यम् पितृसङ्केतितद्युतकारैः सह गुतरमणे जिनदत्तस्य द्रव्यहानिः हारितद्रव्यलज्जया विमलमतिं तत्पितृगृहे मुक्त्वा जिनदत्तस्य प्रच्छन्नं विदेशगमनम् दशपुरवास्तव्यऔदत्तप्रेष्ठिगृहे जिनदत्तस्य प्रतिपन्नपुत्रत्वेनावस्थानम्, औदत्तप्रेष्ठिना सह सिंहलद्वीपगमनं च ८-९ सिंहलद्वीपगतस्य जिनदत्त:य मालाकारीपुत्रस्थाने श्रीमतीनाम्न्या राजकन्याया; प्राहरिकत्वेन गमनम्, जिनदनकृतश्रीमत्युदरगतसर्पनिग्रहेण श्रीमतीराजकन्याया व्याध्यपगमः, जिनदत्त-श्रीमत्योः पाणिग्रहणं च ९-१३ श्रीमतीसहितस्य जिनदत्तस्यौदत्तत्रेष्ठिना सह स्वदेशगमनप्रस्थानम्
१३-१५ श्रीमतीरूपमुग्धौदत्तोष्ठिकृत: समुद्रे जिनदत्तप्रक्षेपः, श्रीमतीविलापः, श्रीमतीशीलप्रभावभीतस्यौरतश्रेष्ठिन: श्रीमती प्रति क्षमायाचना च
१५--१७ औदत्तभोष्ठिसार्थपृथग्भूतायाश्चम्पानगर्यागतायाः श्रीमत्या विमलमत्या सहावस्थानम्
१८-१९ उत्तीर्णसमुद्रस्य जिनदत्तस्य विद्याधरराजपुत्र्या विद्याधरीनाम्न्या सह पाणिग्रहणं विविधविद्याग्रहणं च १९-२३ जिनदत्तकृतं चम्पानगर्या विद्याधरीपत्नोपरिहरणम्, वामनरूपविकृर्वणं च
२४-२५ विद्याधर्याः परिदेवनम्, विमलमती श्रीमती-विद्याधरीणां सहावस्थानम्, तपश्चर्यादिधर्मकरणं च २५-२६ वामनरूपधारिजिनदत्तकृतो मौनावलम्बिनिजपत्नीत्रयवार्तालापेन सर्वजनचमत्कारः
२६-२८ विमलमतीकथितं चित्तव्यामोहनिषेधे हापाकोष्ठयदाहरणम्
२८-३३ जिनदत्तकृतं मदोन्मचहस्तिवशीकरणम्, प्रतिज्ञाबद्धचम्पानरेशस्य वामनरूपधारिणे जिनदत्ताय निजकन्यादानविषये चिन्ता च
३४-३७ केवलज्ञानिकथित जिनदत्तस्य वामनस्वरूपकरणम्, कृतस्वाभाविकरूपस्य जिनदत्तस्य निजभार्यात्रयेण मेलापकश्च ३७-३९ निजपुत्रीमदनमजरी-जिनदत्तपरिणयनपूर्वकं चम्पानरेशस्य जिनदत्ताय निजराज्यसमर्पणं वीक्षाग्रहण च ३९-१० जिनदत्तराज्यद्धिमुद्दिश्य लोकानां वर्णवाद:
४०-११ निजपत्नीभिः सह बिरहदु:खानुभववार्तायां जिनदत्तस्य कमेदियफलनिवेदक वक्तव्यम्
४१-४३ जननी-जनकस्मरणाद् जिनदत्तस्य वसन्तपुरं प्रति प्रस्थानम्
४४-१६ जिनदत्तसैन्यभीतवसन्तपुरनरेशारिमर्दनप्रेषितढौकनादेजिनदत्तकृतो निषेधः । अरिमर्दनसत्वगुणपरीक्षणार्थ जिनदत्तकृतायाश्च सपत्नीकजीवदेवशोष्ठिसमर्पणाज्ञाया अरिमर्दननरेशस्याननुपालनम्

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132