Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
६५०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [सप्तम उभयोभयारे परि समन्तात्......। उपनिवन्धनमप्यस्य आर्षम्-आता भंते ! पोग्गले, णो आता ? गोतमा ! सिया आता
नयस्य शतधा भेदाभ्युपगमादृजुसूत्रदेशोऽयमृजुसूत्रभेदः, १ . ऐक्केको य सतविधो सत्त णयसता हवंति एवं तु। 5
वितियो वि अ आदेसो पंच णयसता हवंतेवं ॥ [ भाव० नि० ७५९] इति वचनात् । ऋजु प्रगुणं सूत्रयति तत्रयत इति ऋजुसूत्रः, सूत्रपातवदृजुसूत्र इति वा।
परि समन्तादित्यादिना पर्यायास्तिकशब्दार्थ सव्युत्पत्तिं स्वयमेव व्याचष्टे । किमेताः स्वमनीषिका उच्यन्ते, आहोस्विदस्य नयस्य निबन्धनमस्त्यार्षम् ? इति, 'अस्ति' इत्युच्यते,
३६९२
। १ एकेको य सतविधो पंच नयसता हवंति एवं तु । वितिओ वि अ आदेसो सत्त णयसता हवंतेवं प्र.। हस्तलिखितादर्शप्रतिस्थोऽयं पाठोऽशुद्धो भाति । दृश्यतां पृ० ३७३ पं० ११ टि. ३ । पृ० ४१४ पं० २४ टि. ९ । अत्र “एक्कक्को य सयविहो सत्त णयसया हवंति एवं तु । अण्णोवि य आएसो पंच सया हुँति उ नयाणं ॥ -७५९॥" इति पाठो हरिभद्रसूरीणां मलयगिरिसूरीगां चाभिप्रेत इति आवश्यकनियुक्तिव्याख्यावलोकनादवसीयते । तथाहि तद्वयाख्या-"अनन्तरोक्तनैगमादिनयानामेकैकश्च वभेदापेक्षया शतविधः शतभेदः, सप्त नयशतानि भवन्ति एवं तु। अन्योऽपि चादेशः पञ्च शतानि भवन्ति तु नयानाम् , शब्दादीनामेकत्वात् एकैकस्य च शतविधत्वादिति हृदयम् । अपिशब्दात् षद चत्वारि द्वे वा शते । तत्र षट् शतानि नैगमस्य सङ्ग्रहव्यवहारद्वये प्रवेशात् एकैकस्य च शतभेदत्वात् । तथा चत्वारि शतानि सहव्यवहारऋजुसूत्रशब्दानामेकैकनयानां शतविधत्वात् । शतद्वयं तु नैगमादीनामृजुसूत्रपर्यन्तानां द्रव्यास्तिकत्वात् शब्दादीनां च. पर्यायास्तिकत्वात् तयोश्च शतभेदत्वादिति गाथार्थः ।” इति हरिभद्रसूरिविरचितायामावश्यकनियुक्तिवृत्तौ । एतादृशी एव मलयगिरीया वृत्तिः। जिनभद्रगणिक्षमाश्रमणविरचिते विशेषावश्यकभाष्ये तु “इक्किक्को य सयविहो सत्त नयसया हवंति एमेव । अन्नोवि य आएसो पंचेव सया नयाणं तु ॥ २२६४ ॥” इति आवश्यकनियुक्तिपाठः । “एकेको य सयविहो. गाहा । एक्केको शतभेद इति सप्त शतानीति । बितिओ वि य आदेसो पंच सया । नणु किमिति ? तिन्नि वि सद्दनया एगो चेव, तेण पंच सया, णेगमसंगहयवहारउजुसुयसदा एत्थ उदाहरणं, एत्थ एको उ सयभेद इति पंच सया अपि । 'च'सद्दादन्नो वि आदेसो-जहा छ मूलनया।णेगमो दुविहो संगहितो य असंगहितो य । संगहितो संगहं पविट्ठो, असंगहितो ववहार पविट्ठो, एक्कोको य सयविहो, एवं छ स्सया। अहवा चत्तारि मूलनया-नेगमो संगहितो संगहं पविट्ठो, असंगहितो असंगई पविट्ठो, तेण संगहववहारउजुसुयसद्दा चत्तारि णया, ते विभजमाणा एकेको सयविहो, एवं चत्तारि नयसता । अहवा दो मूलनया-दव्वट्ठियो य पजवट्ठियो य, एक्कको सयविहो एवं दो णयसया । अहवा दो नया - ववहारिओ णेच्छतितो य । उदाहरणं-वावहारियणयस्स कालतो भमरो, णेच्छतियणयस्स पंचवन्नो जाव अट्ठफासो। अहवा दो मूलणया-अप्पियववहारितो य अणप्पियववहारितो य । उदाहरणं-जीवो नारकत्वेनार्पितः जीवत्वेनानर्पितः, एवं तिर्यग्मनुष्यदेवत्वेनापि भाव्यः । अहवा दो नया-तीयभावपन्नवतो पडप्पन्नभावपन्नवतो य । उदाहरणं-'नेरतियाणं भंते। किं एगिदियसरीराई' आलावओ। एवं एते उल्लोयेण णया भणिता ॥ ७५९ ॥” इति जिनदासगणिमहत्तरविरचितायाम् आवश्यकचूर्णी ॥ २ "ऋजु प्रगुणं सूत्रयति तन्त्रयत इति ऋजुसूत्रः।"-तत्त्वार्थसर्वार्थसि० १।३३ । “सूत्रपातवजुत्वादृजुसूत्रः । यथा ऋजुः सूत्रपातः तथा ऋजु प्रगुणं सूत्रयति तात्रयति ऋजुसूत्रः । पूर्वास्त्रिकालविषयानतिशय्य वर्तमानकालविषयमादत्ते, अतीतानागतयोविनष्टानुत्पन्नत्वेन व्यवहाराभावात् । समयमात्रमस्य निर्दिदिक्षितम् ।"-तत्त्वार्थराजवा० १।३३। “ऋजु प्राजलं वर्तमानपर्यायमात्रं सूत्रयति प्ररूपयति इति ऋजुसूत्रः।"-न्यायकुमु०६७१॥३'परि समन्तादेति गच्छतीति पर्यायः, सोऽस्तीति मतिरस्येति पर्यायास्तिकः।' इत्येतादृशं मूलमत्र स्यादिति भाति । दृश्यतां पृ० ७५० ८-११ । “परि भेदमेति गच्छतीति पर्यायः । पर्याय एवार्थः प्रयोजनमस्येति पर्यायार्थिकः ।"-धवलाटी० पृ० ८४ । “परि समन्तादायः पर्यायः । पर्याय एवार्थः कार्यमस्य, न द्रव्यम् ,... इति पर्यायार्थिकः।"-तत्वार्थराज०१३३॥ ४त्पत्ति य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403