Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
७१०
न्यायागमानुसारिणीवृत्त्यलङ्कतं . __ [अष्टम उभयनियमारे वृक्षशब्दादंहिपशब्दोऽन्यत्वादवृक्षा, तथा तदर्थः, अग्नेर्वयादिरन्योऽनग्निः।
न हि कचित् ................. । तंत्र सामान्यशब्दार्थेषु तावत् 'सदित्यसन्न भवति' इत्यत्र द्वयी वृत्तिः-अनङ्गीकृतार्थान्तरवृत्तिः सच्छब्दः, अङ्गीकृतार्थान्तरवृत्तिा । तत्र तावदनङ्गीकृतार्थान्तरतायामपोहः केवल उच्यते । सदित्युक्ते 'असन्न 5 भवति' इति द्विनप्रयोगात् 'भवत्येव' इति सिद्धे सत्यारम्भो नियमार्थः-यो न भवति यथा वा न भवति तस्य द्विविधस्याप्यसद्भवनस्यात्र सम्बन्धित्वं नास्ति ।
इति गृहीतः स्यात् तत एवं प्रतिपद्येत-अयं वृक्षः अयमेव वृक्ष एव भवति, ततोऽन्योऽयं घटपटादि४६२-१ रवृक्षो वृक्षो न भवतीति । किं कारणम् ? प्रत्यक्षत्वादुभयस्य । नात्यन्ताविदितवृक्षावृक्षशब्दतायां न
चात्यन्तादृष्टवृक्षावृक्षस्वरूपतायां वा सा प्रतिपत्तिर्भवितुमर्हति 'अयं वृक्षोऽयं न भवति' इति, खपुष्पवन्ध्या10 पुत्रादिवदिति ।
एतदर्थनिदर्शनार्थं दृष्टान्तमाह-वृक्षशब्दादंहिपशब्दोऽन्यत्वादवृक्षस्तथा तदर्थः, अग्नेवह्नयादिः, उभयत्र वा सत्त्वद्रव्यत्वादिसामान्यविशेषधर्मोऽन्योऽनग्निरवृक्षश्चेति विदितसकलवृक्षावृक्षाम्यनम्यादिशब्दार्थस्यैव तज्ज्ञानं दृष्टम् । तथाकाशशब्दादिषु ख-गगन-वियदादि-सत्त्व-द्रव्यत्वादिधर्मापेक्षं
तदतत्त्वं योज्यम् । 15 न हि क्वचिदित्यादि । न हि किञ्चिद्दर्शनमात्राद्वा तद्वृत्तिनि(नि)यमो वा भवतः, कस्मात् ?
व्यभिचारात्, वृक्षान्वयोऽपि ब्रश्वकपुरुषव्यभिचाराद् व्रश्चनधर्माभावव्यभिचारादवृक्ष एव । अवृक्षघटोऽपि घटमानपादप-तरु-शाखिभेदवृक्षव्यभिचारीद् वृक्षः, वृक्षो[s]वृक्षो घटो[]घटश्च । अन्योऽपि हि भवन्न[न]न्यो भवति 'पीलु-हस्ति-वृक्षादिवत् सामान्य-विशेष-पर्यायशब्दार्थेभ्यः ।
तंत्र सामान्यशब्दार्थेषु तावदुदाहरणम्-‘सदित्यसन्न भवति' इति, अत्र हि द्वयी वृत्तिश्चिन्यते20 अनङ्गीकृतार्थान्तरवृत्तिः सच्छब्दः अङ्गीकृतार्थान्तरवृत्तिर्वा स्यात् ? तत्र प्रथमं तावद् व्युदस्तभेदसामान्यमात्रवृत्तिरनङ्गीकृतार्थान्तरवृत्तिः शब्दः । स कीदृश इति चेत्, तन्निरूपणार्थमाह-अपोहः केवलो व्यावृत्त्यर्थो निर्निबन्धन उच्यते । तदुदाहरणम्-'सत्' इत्युक्ते 'असद् न भवति' इति द्विनप्र. योगात् प्रकृत्यापत्तेः 'भवत्येव' इति विध्यर्थ एव ज्ञायते । ततः किं संवृत्तम् ? सिद्धे सति आरम्भो
नियमार्थ इति 'असद् न भवति' इति द्वाभ्यां प्रतिषेधाभ्यां नियम्यते विहितं सत्त्वमेव । तत् कथमिति ४६ चेत् , उच्यते-यो न भवति खपुष्पादिः यथा वा न भवति घट-पटादिप्रकारेण तस्य द्विविधस्याप्यसद्भभवनस्यान वृक्षे सँम्बन्धित्वं नास्तीत्युक्तं भवति । स च "प्रतिषेधः । विधिप्रधानः पर्युदासस्ततोऽन्यत्र
१ तुलना-पृ० ७१२ पं० १॥ २'तेन द्विविघेनाप्यसता न भवितव्यम्' इत्यपि पाठोऽत्र स्यात् । तुलना-पृ० ७११ पं० २० ॥ ३ (प्रतिपाद्येत ? )। तुलना पृ० ७०९ पं० १८ ॥ ४ पत्तुर्भवि य० ॥ ५°शब्दोऽनन्यत्वा य० ॥ ६ (वृक्षान्वयेऽपि ?)॥ ७ वृक्षक प्र० ॥ ८ रावृक्षो वृक्षो वृक्षो घटो घटश्च भा० । रावृक्षो वृक्षो घटो घटश्च य० ॥ ९ दृश्यतां पृ० ७१५ पं० ८॥ १० तत्र य० प्रतौ नास्ति ॥ ११ तुलना—पृ० ७१३ पं० १६ ॥ १२ प्रवृत्त्यापात्तर्भवत्येव भा० । प्रवृत्त्यापांतर्भवत्येव य० ॥ १३ °सभवन भा० । °संभवन य० ॥ १४ संबंध नास्ती य० ॥ १५ प्रतिषेधो न पर्युदास भा० । प्रतिषेधो विधिप्रधानः पर्युदास य० ॥ .
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403