Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशारं नयचक्रम् ।
७१७ वृक्ष एव व्याख्येयः। स स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् 'अवृक्षो मदभावः' इति, तस्य भावेन लभ्यात्मलाभत्वात् ।
ततश्च वृक्ष इत्यवृक्षो न भवतीतीदमुक्तं भवेत्-योऽभावाभावः स वृक्षः । ततो घटपटादीनामभावनिवृत्तिमात्रत्वाद् वृक्षशब्दार्थवत्त्वं प्राप्तम् , कुतोऽपोहस्तेषां स्यात् ।
__ सर्वथा वा गतिर्भवेत् । सर्वदर्शननिराकासन्तायां शब्दादनुमानाद्वा वृक्षोऽग्निरिति च विशेषवचनप्रत्ययानर्थक्यं स्यात् , अभावाभावमात्रस्यैकत्वात् , भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात् अभूतभेदविषयत्वात् खपुष्पादिवत् ।।
अत्रोच्येत-नाप्यशेष...... .......... । किं तर्हि ? स्वसम्बन्धित्वात्, स स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् 'अवृक्षो वृक्षाभावो मदभावः' इति, 10 खपुष्पमिव वन्ध्यापुत्रः ? कस्मात् ? तस्याभावस्य भावेन लभ्यात्मलाभत्वात् स स्वयमसन् कथमसतो विशेषणं स्यात् ? उभयत्र चान्वये व्यतिरेके च घटादीनां भेदरूपाणां सपक्षासपक्षयोरसंस्पृश्यत्वेनेष्टत्वाद् न किञ्चित् केनचिद् विशेषयितुं शक्यम् ।
ततश्चेत्यादि । अस्मादुक्तन्यायादेष शब्दार्थः संवृत्तः, 'वृक्ष इत्यवृक्षो न भवति' इत्युक्ते इदमुक्तं भवेत् सम्भाव्येत योऽभावेत्यादि, अभावस्याभावो वृक्ष इत्युक्तं स्यात् , नान्यदभावनिवृत्तेः । ततो घट-15 पटादीनामभावनिवृत्तिमात्रत्वाद् वृक्षतावद् वृक्षशब्दार्थवत्त्वं प्राप्तम् , कुतोऽपोहस्तषां स्यात् ? तत्संस्पर्शे हि स्यादपोहँस्ते वृक्षो न भवतीति । इत्थमपोहाभावः, अनिष्टं चैतत् ।
किश्चान्यत् , सर्वथा वा गतिर्भवेत् , अभावाभावमात्रं हि वृक्षोऽग्निर्वा स्यात् , न सपक्षासपक्षभेदसंस्पर्शेन दृष्टवत् । अतः सर्वदर्शननिराकाङ्कता, तस्यां च सत्यां शब्दाद् वृक्षादनुमानाद्वा धूमादभावाभावमात्रवृक्षाग्नित्वाददृष्टभेदासंस्पर्शादेव त्वदुक्तात् 'वृक्षोऽग्निः' इति च विशेषवचनप्रत्ययानर्थक्यं स्यात् । 20 कस्मात् ? अभावाभावमात्रस्यैकत्वादिति स्वपरार्थानुमानयोः सामान्येन हेतुः खपुष्पादिवदिति ४६६-२ दृष्टान्तः । विशेष्य वा हेतुः-भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात् , अभूतभेदविषयत्वादिति सामान्येन । स एव दृष्टान्तः सर्वत्र, अन्तेऽभिहितत्वात् । अयमन्यो व्याख्याविकल्पः, तद्यथा विकल्पः-सर्वथा वाऽगतिर्भवेत् प्रश्लेषलभ्याकारत्वात् । अगतिरज्ञानं वृक्षशब्दोच्चारणाद् भवेत् सर्वथा। कस्मात् ? गन्तव्याभावात् । गन्तव्याभावश्वाभावाभावमात्रवृत्तित्वाच्छब्दानुमानयोरिति ।
25 अत्रोच्येतेत्यादि । स्वभेदाभावव्यावृत्तिलक्षणान्यापोहेऽनन्तत्वादसँम्भवसम्बन्धाभिधानादिदोषा उक्ताः । सामान्याभावाभावमात्रे सर्वैकत्वानर्थक्यापोहोभावदोषा उक्ताः । तेषां पक्षद्वयानभ्युपगमात परिहारः-नाप्यशेषेत्यादि । किं तर्हि ? इति पक्षान्तरं श्रयते निर्दोष मन्यमानः, स्वसम्बन्धिवृक्षस्याग्ने,
१ पृ. ७०७ पं० १२ पृ. ७१९ पं० १९॥ २ अवृक्षो भावो मद भा० ॥ ३ स्पृशात्वे प्र०॥ ४ सभाव्येत य० । सभावोत भा० ॥ ५ (वृक्षता भवेद् ! ) ॥ ६ ( °हस्तेषां वृक्षो न भवतीति ? ) । (°हस्ते वृक्षो न भवन्तीति?) तुलना पृ० ७१८ पं० २४ ॥ ७त्वादृष्टमेदाभा०॥ ८°संभवसंभवसंबंधाप्र०॥ ९पृ० ७१६ पं० २०॥ १० पृ० ७१७ पं० २१ ॥ ११ पृ० ७१७ पं० २०॥ १२ पृ० ७१७ पं० १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403