Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 381
________________ दिङ्गागप्रणीतापोहवाद निरासः ] द्वादशारं नयचक्रम् | दृष्टानुवृत्तेः दृष्टानुवृत्तेरेव नादृष्टावच्छेदादानुलोम्यान्निश्चयः प्रातिलोम्याद्वा संशयः । यतस्तत्र तुल्येऽन्यत्वे शुक्लत्वाद् गुणे निश्चयो न द्रव्यकर्मणोः, तयोश्चापोहो न सत्त्वगुणयोः । व्यावृत्तिप्राधान्ये तु — तत्रानुबन्धितत्त्वदर्शनान्नैवान्यत्वमिति चेत्, शुक्लं तर्हि नीलाद्यपि स्यात्, रूपादनन्यत्वात्, शुक्लगुणखरूपवत् । एवमेव [ रूपं रसाद्यपि स्याद् गुणादनन्यत्वाद्, गुणस्वरूपवत्, ] द्व्यणुकाद्यपि । द्व्यणुकमुत्क्षेपणादि रूपादि च स्यादाश्रितत्वात् । संशयो न स्यात् शौक्कयैकात्म्यात् । 11 ७२७ दृष्टवद् यदि सिद्धिः स्याच्छीक्लयरूपगुणाश्रितात् । क्रमवत् प्रातिलोम्येऽपि द्वित्र्येकार्थगतिर्भवेत् ॥ [ प्र० समु० ३ | ४४ ] इति । Jain Education International तदपि दृष्टानुवृत्तेरित्यादि श्लोकः क्रमेण 'द्वित्र्येकार्थगतिवत् प्रातिलोम्ये 'द्वित्र्येकार्थगतिर्न भवति तथा दर्शनाददर्शनाच्चेति । तद्व्याख्या-- दृष्टानुवृत्तेरेव नादृष्टावच्छेदात् नादृष्टा [न] नुवृत्तेरानुलोम्यादू निश्चयः प्रातिलोम्याद्वा संशयः । कस्मात् ? यतस्तत्र तुल्येऽन्यत्वे शुक्लत्वाद् गुणे निश्चयो द्रव्य-कर्मणोर्नेति, तयोपोहोन सत्त्वगुणयोः । शौक्लय- रूपादीना मैकात्म्याद् निश्चयः, दर्शनादेव चैकानेकात्मभ्यामाश्रित- 15 गुण-रूपादिभिर्गुण-रूप-शौक्कुथेषु संशय इति । तत्रानुबन्धितत्त्वदर्शनाद् नैवान्यत्वमिति चेत् । स्यान्मतम् - वृक्षात् पार्थिव द्रव्य-सत्त्वानीवानन्यानि शौक्या रूपगुणाश्रितानुबन्धीनि । तस्मात् तत्र निश्चयोऽनपोहच । येऽन्ये तेषामरूपागुणानाश्रितानामपार्थिवत्वादिवद् वृक्षादपोह इति । ४७१-२ 10 For Private & Personal Use Only 5 अत्र ब्रूमः -शुक्लं तत्यादि । नीलरक्तपीताद्यपि शुकं स्यात्, रूपादनन्यत्वात् शुक्लगुणस्वरूप - 20 वत् । एवमेवेत्यादि गतार्थान्यनिष्टापादनानि यावद् द्व्यणुकाद्यपीति । द्र्यणुकं कार्यद्रव्यमाश्रितं परमाण्वो १ “यदि यथा दृष्टं तथा प्रतीयते न व्यवच्छेदद्वारेण [ तर्हि ] यथा क्रमेण शौक्कयेन त्रयाणां रूपत्व-गुणत्वा ऽऽश्रितत्वानां प्रतीतिर्भवति, गुगत्वाद् द्वयो रूपा-ssश्रितत्वयोः, गुणत्वाच्चैकस्याश्रितत्वस्य एवं प्रातिलोम्येनापि आश्रितत्वात् त्रयाणां गुणत्वरूपत्व-शौक्लयानां स्यात् गुणत्वाद् द्वयो रूपत्व-शौक्लययोः रूपत्वा चैकस्यैव शौक्लयस्य । न हि आश्रितत्वादयो गुणत्वादिषु न दृष्टाः । अथ यथा आश्रितत्वं गुणत्वादिषु दृष्टं तथा कर्मादिष्वपीति सन्देहो भवति, शौक्लयमपि रूप गुणा-ऽऽश्रितेषु दृष्टमित्यतस्तेषु साधारणत्वात् सन्देहः स्यात् । व्यावृत्तिद्वारेण प्रतीतौ तु न दोषः । यथा गुणत्वाभावेऽभावाच्छौक्कथं रूपत्वे हेतुः तथा गुणत्वाश्रितत्वयोरपि तयोरभावेऽभावादिति । आश्रितत्वं तु गुणत्वाद्यभावेऽपि दृष्टमिति नास्ति तस्माद् गुणत्वादिनिश्चयः । - विशाला मलवती प्रमाणसमुच्चयटीका VT. P. ed. पृ० २०३ b २०४६ ॥ २ प्रतिष्वत्र द्वित्र्येकार्थगति इति. पाठो विलोक्यते तथापि प्रमाणसमुच्चये 'त्रिद्वये कार्थगति" इति पाठः प्रतीयते, स च समीचीनतरः सङ्गतार्थश्चेति विभाव्य त्रिद्वकार्थंगति इति पाठोऽत्रादरणीयो भाति ॥ ३ इति भा० प्रतौ नास्ति ॥ ४ कार्य द्रव्य य० ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403