Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
न्यायागमानुसारिणीवृत्यलङ्कृतं
[ अष्टम उभयनियमारे
सामान्यधर्मेषु तदनुबन्धिभेदेषु चाविनाभाविषु दर्शनसंस्पर्शेन तद्व्यतिरिक्तेष्वदर्शन संस्पर्शेनान्यापोहस्य प्रवृत्तत्वाददोषः । अत एव चेदं स्वसम्बन्धिभ्योऽन्यत्रादर्शनात् तद्व्यवच्छेदानुमानम् । यत्र दृष्टः सोऽत्र सम्बन्ध्यभिप्रेतो न त्वविनाभावित्वसम्बन्धेन । अन्यत्रादर्शनादिति अनुमेयाभावेऽदर्शनात्, अन्यथा हि वृक्षशब्दस्य धूमस्य च तस्मिन् वस्तुनि पृथिवीद्रव्याद्यभा5 वेsपि दर्शनं वक्तव्यं स्यात् । तद्वयवच्छेदानुमानमिति यत्रैवादर्शनमुक्तं वृक्षाभावेऽवृक्षेऽन्यभावेऽनग्नौ वा ततो व्यवच्छेदानुमानम् - अवृक्षोऽनग्निर्वा न भवतीति । एवं च कृत्वा वृक्षशब्दाद् धूमाच्च द्रव्यत्वाद्यनुमानमुपपन्नं भवति । इतरथा तु द्रव्यादीनामप्यन्यत्वादतुल्य एव वृत्तेरपक्षधर्मत्वानैकान्तिकत्व - विरुद्धत्वानुमानाभावदोषाः स्युः । द्रव्यादित्यागे तइविनाभाविनः स्वार्थस्य चासम्भव एव । तस्मात् स्वसम्बन्ध्यभावेऽदर्शनादनुमानस्य सिद्धिः [ ] इति ।
10
७१८
एवं तर्हि यदि सत्तादीनि विशेषणानि वृक्षो भवन्ति स वा तानि भवति एक भवनात्मकोsर्थोऽस्य वृक्षशब्दस्य तत्स्वात्मवत् ततोऽनन्यत्वात् द्रव्यादिवृक्ष
सत्ताद्रव्यत्वादिसामान्यधर्मास्तदनुबन्धिनो भेदाश्च शिंशपादयः तेष्वविनाभाविषु दर्शनसंस्पर्शेन तद्व्यतिरिक्तेषु घटादिष्वदर्शनसंस्पर्शेन जलादिषु चान्यापोहस्य प्रवृत्तत्वान्न सम्भवन्त्युभयपक्षगता दोषाः ।
अत एव चेदमित्यादि एतत्पक्षसंश्रयदर्शनार्थं भाष्यग्रन्थमाह स्वसम्बन्धिभ्योऽन्यत्रादर्शनादि - 15 त्यादि । अस्य व्याख्या टीकाग्रन्थो यत्र दृष्ट इत्यादिः यावदवृक्षोऽनग्निर्वा न भवतीति गतार्थः । एवं च कृत्वेत्यादि यावदुपपन्नं भवतीति, अनेक विनाभाविनां पृथिवीद्रव्यत्वादीनां वृक्षशब्दाद् धूमाच्चा४६७- १ नुबन्धिनामनुमानं युज्यते तद्दर्शनस्पर्शेन, वृक्षत्वात् पृथिवी द्रव्यं सच्च धूमत्वाच्च वृक्षवदद्भिवश्चेति । इतरथा त्वित्यादि, अत्यन्तव्यतिरेके सम्बन्धित्वाभावेऽनुबन्धिनां द्रव्यादीनामप्यन्यत्वादतुल्ये विपक्ष एव वृत्तेरपक्षधर्मत्वनैकान्तिकत्वविरुद्धत्वानुमानाभावदोषाः स्युः । अनुबन्धिनां द्रव्यादीनां त्यागे तदविनाभाविनो 20 वृक्षस्य स्वार्थस्यासम्भव एवेति च दोषः । ततः प्रत्याय्य प्रत्यायनयोरर्थशब्दयोरनुपपत्तिः । तस्मात् स्वसम्बन्ध्यभावेत्याद्युक्तोपसंहारः, सम्बन्धिनोऽर्थान्तरस्य भावे दर्शनात् सम्बन्धिन एव भावाभावेऽदर्शचानुमानस्याभिप्रेतस्य सिद्धिरिति ।
अत्रोत्तरमुच्यते एवं तर्हीत्यादि । यदि सत्तादीनीत्यादि सत्ताद्रव्यपृथिव्यादीनि विशेषणानि वृक्षस्य वृक्षादभिन्नानि सन्ति वृक्षो भवन्ति तानि वृक्ष एवेत्यर्थः, स वा वृक्षस्ता भवन 25 विशेष्यन्ते देवदत्तपाण्यादिवदेकभवनात्मनेत्येतदापन्नम् । तस्मिन्नेकभवने प्रयोगः शाखादिमति दर्शनमित्युच्यते ऽस्यार्थः स एकभवनात्मकोऽर्थोऽस्य वृक्षशब्दप्रयोगस्य । किमिव ? तत्स्वात्मवत् सत्ताद्रव्यत्वादिवृक्षस्वात्मवद् वृक्षस्य सत्ताद्रव्यत्वादिस्वात्मवत् एकभवनात्मवदित्यर्थः । कस्मात् ? उक्तन्यायेन ततोऽनन्यत्वात् तेभ्यस्तस्य तस्माद् वा तेषामनन्यत्वात् द्रव्यादिवृक्षभावदर्शनाद् वृक्षद्रव्यादिभावदर्शनादित्यर्थः ।
I
१ तुलना- पृ० ६५२ पं० २२ ॥ २ 'स्वसम्बन्ध्यभावादर्शनात्' इत्यपि भवेदत्र पाठः । भा० प्रत्यनुसारेण 'सम्बन्ध्यभावादर्शनात्' इत्यपि भवेत् ॥ ५ इत्यादि य० ॥ ६ पृ० ६५२ पं० २२ ॥ ७ वृक्षवाद अयमपि पाठः समीचीनो भाति, ११ ऽस्योस्यार्थः भा० ॥
९ तस्मात् सम्बन्ध्य भा० ॥
१० (नात्मतेत्येतदापन्नम् ? ) ।
Jain Education International
३ पृ० ६५२ पं० ४ ॥ ४ पृ० ६५२ पं० १८ ॥ भा० । वृक्षत्वाद य० ॥ ८'त्वान्नै' य०॥ व्याख्यायां 'सम्बन्धिनोऽर्थान्तरस्य' इति दर्शनात्
॥
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403