Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
दिङ्गागप्रणीतापोहवादनिरासः] द्वादशार नयचक्रम् । भावदर्शनाद् द्रव्याद्यभावदर्शनानभ्यनुज्ञानादतिस्फुट एवायं विधिवादस्त्वयाभ्युपगतः भवनपरमार्थार्थाभ्युपगमात् । यत् कोऽपि भवति [तद् भवनपरमार्थत एव......] वैधर्येण खपुष्पवत् । योऽप्यसौ [व्यावर्तते सोऽपि भवनपरमार्थत एव ] भवत एव व्यावृत्तेः, देवदत्तादिव्यावृत्तिवत् , न खपुष्पादिवत् ।
एवं भवद्भवननिरूपणे स्थित एवार्थ; स चान्यश्चेत्यन्यापोह परिग्रहे सर्वथा वा 5 गतिर्भवेत् । अनुगमो विधिरेव ।
अथवा अनिर्वाहकैकान्तव्याख्याविकल्पप्रदर्शनात् सर्वथा वा विकल्पानां गतिरनेकान्तः स एवैवं भवेत् । विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणात् । अपोहकस्मात् ? द्रव्याद्यभावदर्शनानभ्यनुज्ञानात् । पृथिवीद्रव्यसत्त्वाभावे दर्शनं वृक्षस्य वृक्षाभावे वा : पृथिव्यादिभावदर्शनं वृक्षात्मविषेयं नाभ्यनुज्ञायते यस्मात् तस्मादेकभवनात्मकत्वानुज्ञानादन्याभावादतिस्फुट 10 एवायं विधिवादस्त्वयाभ्युपगतः, पूर्वेष्वपि पक्षेषु स्फुट एव विधिवादः, अस्मिंस्त्वतिस्फुटः । कस्मात् ? ४६७ भवनपरमार्थार्थाभ्युपगमात् , वृक्षशब्दस्य सद्व्यपृथिवीमृदादिवृक्षैकभवनात्मकः परमार्थतोऽर्थ इत्यभ्युपगतत्वात् । यत् कोऽपि भवतीत्यादिना भवनमेवेति दर्शयति यावद् वैधयेण खपुष्पवदिति । योऽप्यसावित्यादि ध्यावाभिमतोऽपि भवनपरमार्थत इति दर्शयति । भवत एव व्यावृत्तेरिति हेतुः, भवन्नेव व्यावर्तते कर्तरि षष्ठीविभक्त्युत्पत्तेः, पर्वते प्रतिहतस्य देवदत्तस्य व्यावृत्तिवत् सत एव व्यावृत्तेरित्यपादान-15 लक्षणा पञ्चमी वा, यो भवति पर्वतादिः तस्माद् भवत एव पर्वतादेर्देवदत्तादेावृत्तिवत् न खपुष्पादिवदिति विधिवाद एव स्फुटीकृतः।
___ ततः किम् ? तत इदम् ---एवं भवद्भवनेत्यादि। इत्थं भवदेव भवतीति निरूपणेऽयमस्य स्थित एवार्थःस चान्यश्चेत्ययमन्यापोहपरिग्रहः, तस्मिंश्च सति सर्वथा वा गतिर्भवेत् , *अनुगमो विधिरेवेत्युपसंहरति ।
अथवा अनिर्वाहकेत्यादि, ये त्वमी व्याख्याविकल्याः कल्पिता* विधिवादेऽन्यापोहवादे 20 "चैकान्तरूपास्ते सर्वे न निर्वहन्तीत्युपेक्ष्याः। तत्प्रदर्शनात् सर्वथाशब्दो विमर्दरमणीयः परिनिष्ठितोऽतीतसर्वविचारस्यायं पिण्डार्थ इत्येतदाख्यानार्थः । कोऽसौ पिण्डार्थ इति चेत्, उच्यते-वेति 'वा'शब्दो विकल्पार्थः, विकल्पानां गतिरिति विकल्पानामेव ज्ञानं निश्चयः परिनिष्ठा सर्वथा घटो घटोऽप्यघटोऽपीत्यादि निश्चयः। का सा गतिः ? अनेकान्तः, स एव एवं भवेत् स एवानेकान्तो विमर्दक्षमो विचारपर्यवसानेऽवतिष्ठतेत्थम् , सर्वन्यायपरिशुद्धि फलत्वादस्य सर्वविकल्पाः, सङ्केपेण विधि-प्रतिषेधौ, तावुभावित्थं 25 गृहीताविति दर्शयति विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणादिति विधिम् , अपोहविकल्पोऽपि ४६८स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वादिति प्रतिषेधम्। एतौ त्वद्वचनादेवापतितौ । तेन सर्वथा विकल्पानां वा गतिः स्याद्वादः । स च द्रव्यार्थपर्यायार्थावेकान्तत्यागरूपैकवाक्यमत्यात्मकौ, तयोर्विषयविभागेन शब्दार्थमुपसंहृत्य
१ 'यः कोऽपि' इति चेत् पाठः स्यात् तदा 'यः कोऽपि भवति [ स भवनपरमार्थत एव ]' इति मूलं सम्भावनीयम् ॥ २°षयन्नाभ्य भा० । षयत्वाभ्यय०॥ ३ व्यावृत्त्या प्र०॥ ४ यत्कोऽपि प्र० । अत्र 'यः कोऽपि' इत्यपि भवेत् पाठः ॥ ५ पृ. ७०७ पं० १२, पृ० ७१७ पं० १८॥ ६* एतदन्तर्गतः पाठो भा० प्रतौ नास्ति । ७ वैकान्त° य०॥ ८ दाख्या-नार्थः भा० । दाख्यापनार्थः' इति पाठोऽप्यत्र सम्भाव्येत ॥ ९°ध्यम् प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403